SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२४८) द्विगोः प्लुप, द्विशतमानः द्विशातमानः ॥६-४१४३ सुवर्णकार्षापणात् द्विगोर्वा प्लुप, पक्षे इकण ॥ ६-४-१४४ द्वित्रिबहोर्निष्कविस्तात् द्विगोवा।। ६-४-१४५ शताधः॥६-४-१४६ शाणात् वा यः।। ६.४-१४७ द्विव्यादेोऽण वा शाणात् , पक्षे इकणो लुप्॥६-४-१४८ पणपादमाषाद्यः, द्विपण्यं।। ६-४-१४९ खारीकाकिणीभ्यः कच, द्विखारीकं खारीकं ॥ ६-४-१५० मूल्यैः क्रीते, प्रास्थिकं द्विकं शत्यं ॥ ६-४-१५१ तस्य वापे (क्षेत्रे ) ॥६४-१५२ वातपित्तलेटमसनिपाताच्छमनकोपने ॥ ६-४-१५३ हेतौ संयोगोत्पाते, शतस्य हेतुः संयोगः शत्यं ॥ ६-४-१५४ पुत्राधेयौ ॥ ६-४-१५५ द्विस्वरब्रह्मवर्चसाद्योऽसंख्यापरिमाणाश्चादेः, धनस्य हेतुः उत्पातो धन्यः ॥ ६-४-१५६ पृथिवीसर्वभूमेरीशज्ञातयोश्चाञ् , संयोगोत्पातेऽपि ॥ ७-४-२७ अनुशतिकादीनामुभयवृद्धिः, अनुहोड-अनुसंवत्सर-अधेनु-अधिदेव--इहलोक-परलोक--सर्वलोकसर्वपुरुष--सर्वभूमि-प्रयोग--अभिगम-परस्त्री-उदकशुद्ध-चतुर्विद्याः॥ ६-४-१५७ लोकसर्वलोकाज्ञाते ॥ ६-४-१५८ तदत्रास्मै वा वृद्धयायलाभोपदा( लंचा )शुक्लं देयं, पंचकं शतं ॥६-४-१५९पूरणार्धादिका वृद्ध्यादौ॥६-४-१६० भागाधेको। ६-४-१६१ तं पचति द्रोणाद्वाऽञ्, पक्षे इकण ॥ ६-४-१६२ संभवदवहरतोश्च (अनतिरेकेतरधारणयोः)॥ ६-४-१६३ पानाचिताढकादीनो वा पचत्यादौ ॥ ६-४-१६४ द्विगोरी. For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy