________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२४७)
विशाखाषाढान्मन्थदंडे ॥ ६.४-१२१ उत्थापनादेरीयः, अनुप्रवचन-उपस्थापन-अनुवदन-अनुपानानि॥६-४-१२२विशिरुहि-पदि-पूरि-समापेरनात् सपूर्वपदात्, श्रुतसमापनीयम् ।। ६.४-१२३ स्वर्गस्वस्तिवाचनादिभ्यो यलुपी प्रयोजनं, यशस्यं शान्तिवाचनं ।। ६-४-१२४ समयात्प्राप्तः॥ ६-४-१२५ ऋत्वादिभ्योऽण, ऋतुः प्राप्तोऽस्याः॥६-४-१२६कालाद्यः॥ ६-४-१२७ दीर्घः चेत्कालः इकण् ॥ ६-४-१२८ आकालिकमिकश्चायन्ते इकण,समानकालावाद्यन्तावस्याकालिकोऽनध्यायः ॥६-४-१२९ त्रिंशद्विशतेर्डकोऽसंज्ञायामाहदर्थे॥६-४-१३० संख्याडतेश्चाशत्तिष्टः कः आहेदर्थ क्रीतादौ, द्विकं कतिक यावत्कं बहुकं अध्यर्धकं अर्धपंचमकं ॥ १.१-३९ डत्यतु संख्यावत ॥ १-१-४० बहुगणं भेदे ।।१-१-४१ कसमासेऽध्यर्धः॥ १-१-४२ अर्धपूर्वपदः पूरणः॥ ६-४-१३१ शताकेवलादतस्मिन्येको ( भिन्नश्चेत् ) शत्यं शतिकं शतकं स्तोत्रं । ६-४-१३२ वाऽतोरिकः, यावतिकं ॥ ६-४-१३३ कार्षापणादिकट प्रतिश्चास्य वा, प्रतिकं ॥ ६-४-१३४ अर्धात् पलकंसकर्षात् इकट् ॥ ६-४-१३५ कंसार्धात्, कीसके ॥६-४-१३६ सहस्त्रशतमानादण् ॥ ६-४-१३७ शूद्विाऽञ्, पक्षे इकण।।६-४-१३८ वसनात् अ॥६-४-१३९विंशतिकात् अ॥ ६-४-१४० द्विगोरीनः, द्विविंशतीनः॥६-४-१४१ अनामन्यद्विः लुप् द्विगोः अतः, द्विकंसं । ६-४-१४२ नवाऽण:
For Private and Personal Use Only