SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २४६ ) , कर्मभ्यां योकौ ॥ ६-४-९६ यज्ञानां दक्षिणायां ॥ ६-४-९७ तेषु देये ॥ ६-४-९८ काले कार्ये च भववत् ।। ६-४-९९ व्युष्टादिष्वण देये कार्ये च नित्य ( विषुवत् ) तीर्थ संग्रामसंघात प्रवास - उपवासाः ॥ ६-४-१०० यथाकथाचाण्णः ॥ ६-४-१०१ तेन हस्ताद्यः देये कार्ये च । ६-४-१०२ शोभमाने इक ॥ ६-४-१०३ कर्मवेषायः ॥ ६-४-१०४ कालात्परिजय्य - लभ्य - कार्य सुकरे ॥ ६-४-१०५ निवृत्ते, आह्निकं ।। ६-४-१०६ तं भाविभूते, मासं भावी मासिकः ॥ ६-४-१०७ तस्मै भृता १ धीष्टे २ च वेतनक्रीतः १ व्यापारितः २ मासिकः कर्मकरः ॥ ७-४-१०८ संख्याधिकाभ्यां वर्षस्याभाविनि तद्धित उत्तरवृद्धिः, द्विवार्षिकः ॥ ६-४-१०८ षण्मासादवयसि ण्येक भाविभूते भृताधीष्टे निवृत्ते च ॥ ६-४-१०९ समाया ईनः पूर्ववत् । ६-४-११० राज्यहः संवत्सराच्च द्विगोर्वा द्विसांवत्सरिक ।। ७-४-१९ मानसंवत्सरस्याशाणकुलिजस्यानाम्नि संख्याधिकाभ्यां उत्तरपदवृद्धिः ।। ६-४-१११ वर्षादश्च वा द्विवर्ष द्विवार्षिकः द्विवर्षीणः, भाविनि द्वैवर्षिकः ।। ६-४-११२ प्राणिनि भूते, वर्षात् ॥ ६-४-११३ मासाद्वयसि यः, द्विमास्यः।। ६-४-११४ इनश्च, मासीनः मास्यः॥ ६-४-११५ षण्मासाद्ययणिकण ।। ६-४-११६ सोऽस्य ब्रह्मचर्यतद्वतोः ।। ६-४-११७ प्रयोजनं, जैनमहिकं ॥ ६-४-११८ एकागाराच्चारे ॥ ६-४-११९ चूडादिभ्योऽण, चौडं श्राद्धं ॥ ६-४-१२० For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy