________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २४५ )
दीयते, तदस्मै ॥ ६-४-७१ श्राणामांसौदनादिको वा ॥ ६-४-७२ भक्तौदनाद्वाऽणिकद् ॥ ६-४-७३ नवयज्ञादयोऽस्मिन्वर्तन्ते ॥ ६-४-७४ तत्र नियुक्ते ॥ ६-४-७५ अगारान्तादिक: ।। ६-४-७६ अदेशकालादध्यायिनि, श्मशानेऽध्यायी श्माशानिकः ।। ६-४-७७ निकटादिषु वसति, नैकटिकः ॥ ६-४-७८ सतीर्थ्यः, तीर्थ गुरुः । ६-४-७९ प्रस्तारसंस्थानतदन्तकठिनान्तेभ्यो व्यवहरति ।। ६-४-८० संख्यादेश्चाऽऽर्हदलुचः, द्वैचन्द्रायणिकः चः केवलार्थः ॥ ६-४-८१ गोदानादीनां ब्रह्मचर्ये, गोदानस्य ब्रह्मचर्यं गौदानिकः ॥ ६-४-८२ चन्द्रायणं च चरति ॥ ६-४.८३ देवत्रतादीन् डिन् चरति ॥ ६-४-८४ डकचाष्टाचत्वारिंशतं वर्षाणां, चाहिन् ।। ६-४-८५ चातुर्मास्यं तौ यलुक् च चातुर्मास्यानि चरति चातुर्मासी चातुर्मासिकः ॥ ६-४-८६ कोशयोजनपूर्वाच्छतायोजनाचाभिगमा ॥ ६-४-८७ तद्यात्येभ्यः star याति शशतिकः ।। ६-४-८८ पथ इकट् याति, द्वैपथिकः । समासान्तेऽपि ।। ६-४-८९ नित्यं ण पंथश्च ।। ६-४-९० शंकूत्तरकान्ताराजवारीस्थलजंगलादेस्तेनाहृते च, शंकुपथेनाहृतो याति वा शांकुपथिकः ॥ ६-४-९१ स्थलादेर्मधुकमरिचेऽण् पथः ॥ ६-४-९२ तुरायणपारायणं यजमानाधीयाने, तुरायणं यजति तौरायणिकः ॥ ६-४-९३ संशयं प्राप्ते ज्ञेये ।। ६-४-९४ तस्मै योगादेः शक्ते ॥ ६-४-९५ योग
"
For Private and Personal Use Only