________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२४४)
४५शावते ॥ १ धमाधम
रपदपदव्यानंदाद्धावति, दांडमाथिकः ॥६-४-४१पश्चात्यनु. पदात् ॥ ६-४-४२ सुस्नातादिभ्यः पृच्छति ॥ ६-४-४३ प्रभूतादिभ्यो ब्रुवति ॥ ६-४-४४ माशब्द इत्यादिभ्यः । ६-४-४५ शाब्दिकदारिकलालाटिककौक्कुटिक॥६-४-४६ समूहार्थात् समवेते ॥ ६-४-४७ पर्षदो ण्यः ॥६-४-४८ सेनाया वा ॥ ६-४-४९ धर्माधर्माच्चरति ॥ ६-४-५० षष्ट्या धर्ये, आपणस्य धर्म्य आपणिकः॥६-४-५१ऋन्नरादेरण, महिषी-प्रजापति-प्रेषिका-पुरोहित-अनुचारकाः॥ ६-४-५२ विभाजयितृविशसितुर्णीड्लुक् च, वैभाजित्रं वैशस्त्रं ॥ ६-४-५३ अवक्रये॥ ६-४-५४ तदस्य पण्यं॥६-४-५५किशरादेरिकन, तगर उसीर-हरिद्रा-गुग्गुलवः ॥ ६-४-५६शलालुनो वा ।। ६-४.५७ शिल्पं ६-४-५८ मड्डुकझझराद्वाऽण ॥ ६-४-५९ शीलं, परुषवचनशीलः पारुषिकः ॥ ६-४-६० अङस्थाच्छनादेरा, आवस्थः (अङ्) तपः-कमेन्-शिक्षा-भिक्षातितिक्षा-कृषि-सत्य-अनृतानि ॥६-४-६१ तूष्णीकः॥६-४-६२ प्रहरणं, आसिकः ॥ ६-४-६३ परश्वधाद्वाऽण् ॥ ६-४-६४ शक्तियष्टेष्टीकण ।। ६-४-६५ वेष्ट्यादिभ्यः, पक्षे इकण ॥६-४-६६ नास्तिकास्तिकदैष्टिकं, नास्ति मतिरस्य॥६-४-६७ वृत्तोऽपपाठोऽनुयोगे, एकमन्यदपपाठो वृत्तमस्यानुयोगे (परीक्षायां) एकान्यिकः ॥६-४.६८ बहुस्वरपूर्वोदिकः, एकादशान्यिकः ॥ ६-४-६९ भक्ष्यं हितमस्मै॥ ६-४-७० नियुक्तं
For Private and Personal Use Only