________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २४३ )
नौद्विस्वरादिकः।। ६-४-११ चरति ॥ ६-४-१२पर्पादेरिकट्, अश्व-अश्वत्थ-रथ-व्यालाः ॥६-४-१३ पदिक: ।। ६-४-१४ श्वगणाद्वा, पक्षे इकटू ।। ७-४- १०श्वादेरिति न प्रागौर्वात्, वागणिकः ।। ६-४-१५ वेतनादेर्जीवति, धनुस्-दंड-जाल- वेश-भूति शय्याशक्ति-पाद-वालाः ॥ ६-४- १६व्यस्ताच्च क्रयविक्रयादिकः ॥ ६-४ १७ वस्नात् ॥ ६-४-१८ आयुधादीया ॥ ६-४-१९ वातादीनञ्, ञोऽपुंस्त्वाय ।। ६-४-२० निवृत्तेऽक्षद्यूतादेः, जंघाप्रहार- पादस्वेद - गतागत- यात उपघातः ।। ६-४-२१ भा वादिमः, पाकिमं । ६-४-२२ याचितापमित्यात् कण् ॥ ६-४-२३ हरत्युत्संगादेः, औत्रुषिकः ।। ६-४-२४ भस्त्रादेरिकट्, भरट भरण- अंगभारा: ।। ६-४-२५ विवधवीवधाद्वा, पक्षे इक ।। ६-४-२६ कुटिलिकाया अणू ॥६-४-२७ओजःसहोऽम्भसो वर्तते ।। ६-४-२८ तं प्रत्यनोर्लो मे पकूलात्, प्रातिलोमिकः ।। ६-४-२९ परेर्मुखपार्श्वीत् ॥६-४-३० रक्षदुञ्छतोः ॥ ६-४-३१ पक्षिमत्स्यमृगार्थाद् घ्नति ॥ ६-४-३२ परिपथात्तिष्ठति च ।। ६-४-३३ परिपथात् ॥ ६-४-३४ अवृद्धेगृह्णति गर्थे, न वृद्धेः ॥ ६-४-३५ कुसीदादिकट् ॥ ६-४-३६ दशैकादशादिकच, इकद, अतोऽदन्तः, यद्वा निपातनमबाधकं।। ६-४-३७अर्थ-पद-पदोत्तरपद-ललाभ-प्रतिकंठात्, पादिकः । न ग ।। ६-४-३८ परदारादिभ्यो गच्छति इकण ।। ६-४-३९ प्रतिपथादिकश्च ।। ६-४-४० माथोत्त
For Private and Personal Use Only