SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२४२) वरुट-निषाद-चंडाल-सेना-वधू-भद्र-रुरवः ॥६-३-१९५ सर्वचर्मण ईनेननौ ॥ ६-३-१९६ उरसो याणा ।। ६-३-१९७ छंदस्यः ॥ ६.३-१९८ अमोऽधिकृत्य ग्रंथे, भद्रामधिकृत्य ग्रंथो भाद्रः ॥ ६.३-१९९ ज्योतिष।। ६-३-२०० शिशुक्रन्दादिभ्य ईयः ॥ ६.३-२०१ द्वंद्वात्प्रायः, द्रव्यपर्यायीयं ॥ ६-३-१०२ अभिनिष्क्रामति द्वारे अमः, नदीमभिनिष्कामति नादेयं द्वारं ॥ ६-३-२०३ गच्छति पथि दूते ॥६-३-२०४ भजति ॥६-३-२०५ महाराजादिकण ।। ६-३-२०६ अचित्ताददेशकालात् ॥ ६-३-२०७ वासुदेवार्जुनादकः ॥ ६-३-२०८ गोत्रक्षत्रियेभ्योऽकञ् प्रायः ॥ ६-३-२०९ सरूपाद् द्रेः सर्वराष्ट्रवत् , वाज्यं वायो घृजीन्वा भजति वृजिकः ॥ ६-३-२१० टस्तुल्यदिशि, सौदामिनी ॥ ६-३-२१३ सेनिवासादस्य, राष्ट्र निवासोऽस्य राष्ट्रेयः ॥ ६-३-२१४ आभिजनात् (पूर्वबांधवानामयं)॥ ६-३-२१५ शण्डिकादेयैः॥ ६-३-२१६सिन्ध्वादेरञ् ॥६-३-२१७सलातुरादीयए ॥ ६-३-२१८ तूदीवर्मत्या एयण ॥ ६-३-२१९ गिरेरीयोऽस्त्राजीवे ॥ ६-४-१ इकण ॥ ६-४-२ तेन जितजयहि व्यत्खनत्सु॥६-४-३ संस्कृते ॥ ६-४-४ कुलत्थकोपान्त्यादण, कवर्गोपान्त्यदपीति ॥ ६-४.५ संसृष्टे ॥ ६-४-६ लवणादः ॥ ६-४-७ चूर्णमुद्गाभ्यामिनणौ ॥ ६-४-८ व्यंजनेभ्य उपासक्ते, तैलिकं ॥ ६-४-९ तरति ॥६-४-१० For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy