________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२४१) १६३ विवाहे द्वंद्वादकल्, अत्रिभरद्वाजिका ॥ ६.३-१६४ अदेवासुरादिभ्यो वैरे, अहिनकुलिका।।६-३-१६५ नटान्नृत्ते व्यः ॥ ७-४-८ न्यंको यः प्रागैत् णिति ॥ ६-३-१६६ छंदोगौक्थिकयाज्ञिकबवचाच्च धर्माम्नायसंघे ॥६-३. १६७ आथर्वणिकादाणिकलुक् च ॥६-३-१६८ चरणादकञ्, काठकाः ॥ ६-३-१६९ गोत्राददंडमाणवशिष्ये, गार्गकं ॥ ६-३.१७० रैवतिकादेरीषः, रैवतिक-गौरग्रीवि-क्षमधृतयः ।। ६-३-१७१ कौपिंजलहास्तिपदादण् ॥६-३-१७२ संघघोषांकलक्षणेऽञ्यनिजः अण, वैदः ॥ ६-३-१७३ शाकलादकञ् च ॥ ६-३-१७४ गृहेऽग्नीधो रण धश्च ॥ ६-३-१७९ वाह्यपथ्युपकरणे एव वाहनात्प्रत्ययः ॥ ६-३-१८० वस्तुरिश्चादिः, सांवहित्रं ॥ ६.३-१८१ तेन प्रोक्त ख्याते ॥ ६.३-१८२मौदादिभ्यः॥६-३-१८३ कठादिभ्यो वेदे लुप्॥ ६-३-१८४ तित्तिरिवरतन्तुखडिकोखादीयण् ॥ ६-३-२८५ छगलिनो यिन् ॥ ६-३-१८६ शौनकादिभ्यो णिन् , वाजसनेय-स्कंध-देवदर्श-कठ-शाठ-हरिद्र-पलिंग-कमल-भारुणयः॥ ६-३-१८७ पुराणे कल्पे, पिंगीकल्पः ॥ ६-३-१८८ काश्यपकोशिकाद्वेदवच्च, धर्मादौ ॥ ६-३-१८९ शिलालिपाराशयन्निटभिक्षुसूत्रे ॥ ६-३-१९० कृशाश्वकर्मन्दादिन् । ६-३-१९१ उपज्ञाते, हैमीयं ॥ ६-३.१९२ कृते, सिद्धसेनीयः ॥६-३-१९३नाम्नि मक्षिकादिभ्यः॥६-३-१९४कुलालादेरक,
भिक्षुसूत्रे " हैमीयं ।। ६.२६.३.१९४कुल
For Private and Personal Use Only