________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२४०) यस्य अपदान्त्यस्वरादेर्लुक्, बाह्यः ॥३-३-१३६ परिमुखादेरव्ययीभावात्, परिहनु-पर्योष्ठ-परिरथ-उपसीर-अनुपद-अनुपथ अनुगंगाः ॥ ६-३-१३७ अंतःपूर्वादिकण, आन्तर्गेहिकः ॥ ६-३-१३८ पर्यनोग्रामात् ॥ ६-३-१३९ उपाज्जानुनीविक
त् प्रायेण ॥ ६-३-१४० रूढावंतःपुरादिकः॥ ६.३-१४१ कर्णललाटात् कल् ॥ ६-३-१४२ तस्य व्याख्याने च ग्रंथात् भवे ॥ ६-३-१४३ प्रायो बहुस्वरादिकण भवे ग्रंथे च ।। ६-३-१४४ ऋगृद्विस्वरयागेभ्यः ॥ ६-३-१४५ ऋषेरध्याये प्रायः ॥ ६-३-१४६ पुरोडाशपौराडाशादिकेकटौ॥ ६-३१४७ छंदसो यः ॥ ६-३-१४८ शिक्षादेश्वाण, छांदसः ॥ ६-३-१४९ तत आगते, माथुरः दैत्यः ग्रामीणः नादेयः ।। ६-३-१५० विद्यायोनिसंबंधादकञ्, आन्तेवासिकं ॥ ६.३. १५१ पितुर्यो वा, पैतृकं ॥ ६-३-१५२ ऋत इकण, मातृकं ॥ ६-३-१५३ आयस्थानात्, सौघ्नः ॥ ६.३-१५४ शुडिकादेरण, उदपान-उदक-तीर्थ-पणे-तृणानि ॥६-३-१५५गोत्रादंकवत्॥६-३-१५६नुहेतुभ्यो रूप्यमयटौ वा, देवदत्तमयं पापरूप्यं ॥ ६-३-१५७ प्रभवति, दारद। सिन्धुः ॥॥ ६-३-१५८ वैडूर्यः॥६-३-१५९ त्यदादेर्मयट् ॥ ६-३-१६० तस्येदं, भानवीयः, अणादिः ॥ ७-४-५६ उक्ष्णो लुक्, अनपत्येऽपि, औक्षं ॥७-४-५७ ब्रह्मणः ॥ ७-४-५८जातो, ब्राह्मी,६-३.१६१ हलसीरादिकण ॥ ६-३-१६२ समिध आधाने टेन्यण ॥ ६-३..
For Private and Personal Use Only