________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२३९)
लः अनुराधः ॥ ६-३-१०८ चित्रारेवतीरोहिण्याः स्त्रियां ॥ ६-३-१०९ बहुलमन्येभ्यः ॥ ६-३-११० स्थानान्तगोशालखरशालात् ॥ ६-३-१११ वत्सशालाद्वा लुप, पक्षेऽण नाम्नि ॥ ६-३-११२ सोदर्यसमानोदयों जाते ॥ ६-३-११३ कालाद्देये ऋणे, मासिकं ॥ ६.३-११४ कलाप्यश्वत्थयवबुसोमाव्यासैषमसोऽकः ( उपलक्षितः )॥६-३-११५ ग्रीष्मावरसमादकञ् ॥ ६-३-११५ संवत्सराग्रहायण्या इकण च ऋणे ॥ ६-३-११७ साधुपुष्यत्पच्यमाने, तत्र हेमन्ते साधु पुष्यति पच्यते वा हैमनं ॥ ६-३-११८ उप्ते, शारदा यवाः ।। ६-३-११९ आश्वयुज्या अक॥६-३-१२०ग्रीष्मवसंताद्वा॥ ६-३-१२१ व्याहरति मृगे तत्र कालात्, प्रादोषिक: प्रादोषो वा शृगालः६-३-१२२जयिनि च कालात्॥६-३-१२३भवे,माथुर: ॥६-३-१२४दिगादिदेहाशाद्यः, दिश्यः मूर्धन्यः, वर्ग-गण-मेधा न्याय-रहस्-आदि-मुख-जघन-वंशाः॥६-३-१२५नाम्न्युदकात्, उदक्या रजस्वला ॥ ६-३-१२६ मध्याद्दिनण्णेया मोऽन्तश्च, मध्यमीयः॥६-३-१२७ जिह्वामूलांगुलेश्चयः॥ ६-३-१२८ वर्गान्तात् ॥ ६-३-१२९ ईनयो चाशब्दे, भरतवर्यः॥ ६-३.१३० दृतिकुक्षिकलशिवस्त्यहरयण ॥ ६-३-१३१ आस्तेयं ( असृजः)॥६-३-१३२ ग्रीवातोऽण च ॥ ६-३. १३३ चतुर्मासान्नाम्नि, चातुर्मासी ॥६-३-१३४ यज्ञे ञ्यः ।। ६-३-१३५ गंभीरपंचजनबहिर्देवात्॥ ७-४-६५ प्रायोऽव्य
For Private and Personal Use Only