________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२३८)
वर्षाकालेभ्यः, वार्षिकः मासिकः ॥ ७-४-१४ अंशाहतोः उत्तरवृद्धिः, पूर्ववार्षिकः ॥ ६.३-८१ शरदः श्राद्ध कर्मणि ॥ ६-३-८२ नवा रोगातपे ॥ ६-३.८३ निशाप्रदोषात् ॥ ६-३-८४ श्वसस्तादिः, शौवस्तादिकः ॥ ७.४.६ द्वारादेः यवः प्रागैदौत्, स्वर-स्वर-श्वस्-श्वन-स्व-स्वाध्याय-स्वग्रामाः॥६-३. ८५ चिरपरुत्परारेस्त्नः ॥६-३-८६ पुरो नः, पुराणं पुरातनं।। ६.३-८७ पूर्वाणापराणात्तनट् वा ॥ ६-३-८८ सायंचिरंप्राणेप्रगेऽव्ययात् ॥ ६-३-८९ भर्तुसंध्यादेरण, आमावास्यः॥६-३-९० संवत्सरात् फलपर्वणोः ॥ ६-३-९१ हेमन्ताद्वा तलुक् च॥६-३.९२ प्रावृष एण्यः, क्विपि णत्वाय ।६-३-९३ स्थामाजिनान्ताल्लुप, अश्वथामा ॥ ६.३.९४ तत्र कृतलब्धक्रीतसंभ्रूते, सोनः, अणेयणादयः ॥ ६-३-९५ कुशले तत्र, माथुरः ॥ ६-३-९६ पथोऽकः ॥ ६-३-९७ कोऽश्मादेः ॥ ६-३-९८ जाते, बाहीकः पौंस्नः ॥ ६-३-९९ प्रावृषः इकः ॥ ७-४-१३प्रोष्ठभद्राज्जाते पदस्य वृद्धिङ्गिति, प्रोष्ठपादः॥ ६-३.१०० नाम्नि शरदोऽकञ् ॥ ६-३-१०१ सिन्ध्वपकरात्काणौ ॥ ६-३-१०२ पूर्वाणापराहणामूलप्रदोषावस्करादकः ॥ ६.३-१०३ पथः पन्थ् च ॥ ६-३-१०४ अश्च वाऽमावास्यायाः ॥ ६-३-१०५ श्रविष्ठाषाढादीयण च ॥ ६-३-१०६ फल्गुन्याष्टः ॥ ६-३-१०७ बहुलानुराधापुष्यार्थपुनर्वसुहस्तविशाखास्वाते प्, बहु
For Private and Personal Use Only