________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२३७)
॥६-३-४८ समुद्रान्नावोः ॥ ६-३-४९ नगरात्कुत्सादाक्ष्ये । ६-३-५० कच्छाग्निवक्त्रवतॊत्तरपदात् । ६-३-५१ अरण्यात्पथिन्यायाध्यायेभनरविहारे ॥६-३-५२ गोमये वारण्यादकञ् ॥ ६-३-५५ कुरुयुगंधराद्वा ॥ ६-३-४४ साल्वाद्गोयवाग्वपत्तौ ॥ ६.३-५५ कच्छादेर्नेनुस्थे, कच्छसिन्धु-वर्ण-कंबोज-साल्व-कुरु-कश्मीर-अनूप-रंगु-गंधार-सिन्ध्वन्तः ६-३-५६ कोपान्त्याच्चाण् ॥६-३-५७ गतॊत्तरपदादीयः, श्वाविद्गीयः॥ ६-३-५८- कटपूर्वात्प्राचः ॥६-३-५९ कखोपान्त्यकन्थापलदनगरग्रामहदोत्तरपदादो॥६-३-६० पर्वतात् ॥ ६-३-६१ अनरे वा ॥ ६-३-६२ पर्णकृकणाद्वारद्वाजात् ॥६-३-६३ गहादिभ्यः । ६-३-६४ पृथिवीमध्यान्मध्यमश्चास्य॥६-३-६५निवासाच्चरणेऽण,पृथ्वीमध्यं निवासोऽस्य माध्यमः॥ ६-३-६६ वेणुकादिभ्य ईयण ॥ ६-३-६७ वा युष्मदस्मदोजीनी युष्माकास्माको चास्यैकत्वे तु तवकममकं ॥ ६३-६८ द्वीपादनुसमुद्रं ण्यः ॥६-३-६९ अर्धाद्यः ॥६-३-७० सपूर्वादिकण।।६-३-७१दिक्पूर्वात्ती॥ ६-३-७१ ग्रामराष्ट्रांशादणिकणौ ॥ ६-३-७३ परावराधमोत्तमादेर्यः अर्धात् । ६-३-७४ अमोऽन्तावोधसः, अन्तमः ॥६-३-७५ पश्चादाचंताग्रादिमः॥६५-७६ मध्यान्मः॥६-३. ७६ मध्य उत्कर्षापकर्षयोरः ॥ ६-३-७८ अध्यात्मादिभ्य इकण ॥ ६-३-७९ समानपूर्वलोकोत्तरपदात् ॥ ६-३-८०
For Private and Personal Use Only