________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२३६)
गोष्ठी-तैकी-केती-गोमती-शूरसेन वाहीक-रोमक-पटउचरात् ॥६-३-२७ शकलादेयंजः,शाकल्यस्य छात्राः शाकलाः ॥६-३-२८ वृद्धेञः, दाक्षेदोक्षाः ॥ ६-३-२९ न द्विस्वरात् प्रारभरतात् ॥ ६-३.३० भवतोरिकणीयसौ, भावत्कः ॥ ६-३-३१ परजनराज्ञोऽकीयः ॥ ६-३-३२ दोरीयः, तदीयः।। ६-३-३३ उष्णादिभ्यः कालात् ॥ ६-३-३४ व्यादिभ्यो णिकेकणी, तात्कालिकः॥ ६-३.३५काश्यादेः, चेदि-अच्युतहिरण्य-करण-सिन्धुमित्र-दासग्राम-गौवाशन-तारंगि-देवराजाः ॥ ६-३-३६ वाहीकेषु ग्रामात् ॥ ६-३-३७ वोशीनरेषु ॥ ६-३३८वृजिमद्राद देशात्कः ॥७-४-१५अमद्रस्य दिशः उत्तरवृद्धिः ॥ ६-३-३९ उवर्णादिकण देशात् ॥ ७-४.७१ ऋवोंवर्णदोसिसुसशश्वदकस्मात्त इकस्येतो लुक्, नैपादकर्षुकः॥ ६-३-४० दोरेव प्राचः॥ ७-४-१७ प्राग्ग्रामाणां दिशा परादेर्वृद्धिः ॥ ७-४-२ देविकाशिंशपादीर्घसत्रश्रेयसस्तत्प्राप्तावाः, पूर्वदाविकः ॥ ६.२-४१ ईतोऽकन्, काकन्दकः ।। ६-३-४२ रोपान्त्यात्, पाटलिपुत्रकः ॥ ६-३-४३ प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात् ॥ ६-३-४४ राष्ट्रेभ्यः दो ॥ ७.४ १५ सुसााद्राष्ट्रस्य उत्तरवृद्धिः, सुपांचालक: ॥६-३.४५ बहुविषयेभ्यः, आंगकः॥६-३ ४६ धूमादेः, अर्जुनस्थली-राजगृह-मद्रकुल-त्र्याहाव-गर्भ-वज्ये-विदेह-माठर-घोष-वणिय-द्वीप-अरुण-उज्जयिनी-साकेताः ॥६-३-४७ सौवीरेषु कूलात्
For Private and Personal Use Only