________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२३५)
द्विडिवे शातभः ॥ ६.२.१३८ तत्रोधृते पात्रेभ्यः, शाराव ओदनः ।। ६-२-१३९स्थंडिलाच्छेते व्रती॥६-२-१४० संस्कृते भक्ष्ये, भ्राष्ट्राः ॥ ६.२-१४१ शूलोखाद्यः ॥६-२-१४२ क्षीरादेयण ॥ ६.२-१४३ दधन इकण ॥ ६-२-१४४ वोदश्वितः ॥ ६-२-१४५ क्वचित् , अपत्यादिभ्योऽन्यत्राप्येते, चाक्षुषं ॥ ६-३-१ शेषे संस्कृतभक्ष्यान्तादन्यस्मिन् ॥६-३-२ नद्यादेरेयण, मही-वाराणसी-पुर-वन-गिरि-पावा-दाः ॥६-३३ राष्ट्रादियः ॥ ७-४-७ न्यग्रोधस्य केवलस्य यः प्रागैत्, नैयग्रोधेयः ॥६-३-४ दूरादेत्यः ६-३-५ उत्तरादाह ।। ६. ३-६ पारावारादीनः । ६-३-७ व्यस्तव्यत्यस्तात्, पारीणः ॥६-३-८ धुप्रागपागुदक्प्रतीचो यः दिग्देशे ॥६-३-९ग्रामा. दीनञ् च ॥ ६-३-१० कन्यादेश्चैयकञ् ॥ ६.३.११ कुंड्या. दिभ्यो यलुक च ॥ ६-३.१२ कुलकुक्षिग्रीवाच्छ्वाऽस्य. लंकारे ॥ ६-३-१३ दक्षिणापश्चात्पुरसस्त्यण ॥ ६.३-१४ वह्ल्यूदिपर्दिकापिश्याष्टायनण ।। ६-३-१५रंकोःप्राणिनि वा॥६-३-१६क्वेहामात्रतसस्त्यच॥६-३.१७नेध्रुवे॥६-३-१८ निसो गते, निष्टयः चंडालः ॥६-३-१९ एषमोह्यश्वसो वा, पक्षे तनः, इकण तादिः ॥ ६-३-२० कंथाया इकण ॥६-३२१ वांवकम् कंथायाः॥ ६.३-२२ रूप्योत्तरपदारण्याण्णः॥ ६-३.२३ दिक्पूर्वपदादनाम्नः, पौर्वशालः॥६-३-२४मद्रादञ् ॥६-३-२५ उदग्ग्रामाद्यकृल्लोम्ना, याकृल्लोमः ॥ ६-३-२६
For Private and Personal Use Only