________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २३४)
६-२-११६ प्रहरणात् क्रीडायां णः॥ ६.२-११७ तद्वेत्य. धीते, नैरुक्तः।७-४.६२ कलापिकुथुमिततलिजाजलिलांगलिशिखंडिशिलालिसब्रह्मचारिपीठसर्पिसूकरसद्मसुपर्वणः अन्त्यस्वरादेर्लुक्, सौपर्वाः ॥ ६-२-११८ न्यायादेरिकण, न्यास-चर्चा-पद-क्रम-वृत्ति-गण-पुराण-ज्योतिष-वसंत-प्रथम-आथवणाः॥७-४-४८इकण्यथर्वणः नान्त्यस्वरादिलुक्, आथर्वणिकः।। ६.२-११९ पदकल्पलक्षणान्तक्रत्वाख्यानाख्यायिकात्, पौर्वपदिकः सौलक्षणिकः मातृकल्पिकः राजसूयिकः प्रियंगुका वासवदत्तिकः ॥ ६.२-१२० अकल्पात्सूत्रात् ॥ ६-२-१२१ अधर्मक्षत्रिसंसर्गागाद्विद्यायाः ॥ ६-२-१२२ याज्ञिकोथिकलोकायिति॥६-२-१२३अनुब्राह्मणादिन्॥६-२-१२४ शतषष्टेः पथ इकट्॥६-२-१२५ पदोत्तरपदेभ्य इकः॥६-२१२६ पदक्रमशिक्षामीमांसासाम्नोऽकः ॥ ६-२-१२७ ससर्वपूर्वाल्लुप् ॥ ६-२-१२८ संख्याकात्सूत्रे, द्वादशका आहेताः ॥ ६-२-१२९ प्रोक्तात्, सुधर्मणा प्रोक्तं सौधर्म, तद्वेत्ति सौधर्मः ॥ ६-२-१३० वेदेन्ब्राह्मणमत्रैव, कठाः तांडिनः॥ ६-२-१३१ तेन च्छन्ने रथे, द्वैपः ॥ ६-२-१३२ पांडुकंबला. दिनः ॥ ६-२-१३३ दृष्टे साम्नि नाम्नि, आग्नेयं साम । ६-२-१३४ गोत्रादंकवत्, औपगवकं साम ॥६-२-१३५ वामदेवाद्यः॥६-२-१३६ डिद्वाऽण, औशन औशनसं वा साम ॥ ६-२-१३७ वा जाते द्विः डिदण, शातभिषः शातभिषजा,
For Private and Personal Use Only