________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२३३) धूम्र-अयस-उरस्-अविनताः ६-२-९४ऋश्यादेः कः, न्यग्रोध-शरनिवात-नद्ध-उत्तर-बाहु-अरदु-अशनि-अंशवः॥६-२-९५ वराहादेः कण, निबद्ध-विदग्ध-विभग्न-निमग्नाः॥६.२९६ कुमुदादेरिका, निर्यास-संकट-गर्त-यवाष-दशा-मुनि-ग्रामाः ॥६-२-९७अश्वत्थादेटिकण, कुमुद-गोमठ-दाश-पास कुंद-कुट-कुंडल-शुचिकर्णाः ॥ ६-२-९८ साऽस्य पौर्णमासी, पौषी पौर्णमास्यस्य पौषः ॥ ६.२-९९ आग्रहायण्यश्वत्थादिकण ॥ ६.२-१०० चैत्रीकातिकीफाल्गुनीश्रवणाद्वा, चैत्रिकः चैत्रः ॥ ६.२-१०१ देवता साऽस्य, आहेतः जैनः॥ ६-२-१०२ पिंगाक्षीपुत्रादेरीयः ॥६२-१०३ शुक्रादियः ॥ ६-२-१०४ शतरुद्रात्तौ।। ६-२-१०५ अपोनपादपानपादस्तु चातः, अपोनत्रियं अपांनविय ६-२-१०६ महेन्द्राद्वा तौ, पक्षेऽण् ॥६-२-१०७ कसोमायण, कायं ॥६-२-१०८ द्यावापृथिवीशुनासीराग्नी. षोममरुद्धवास्तोष्पतिगृहमेधादीययौ ॥ ६.२-१०९ वावृतुपित्रुषसोयः । ६-२-११० महाराजप्रोष्ठपदादिकण । ७-४-२८ देवतानामा त्वादी पूर्वोत्तरवृद्धिः, आग्नावैष्णवं ॥ ७-४.२९ आतो नेंद्रवरुणस्य, आग्नेंद्रं ॥ ६-२-१११ कालाद् भववत्, मासे भवं मासो देवता वा मासिकं।। ६-२-११२
आदेश्छन्दसःप्रगाथे,पंक्तिरादिच्छंदोऽस्य पांक्तः॥६-२-११३ योद्धृप्रयोजनायुद्धे,वैद्याधरं सौभद्र॥६-२-११४ भावघजोऽस्यां णः, प्रपातोऽस्यां प्रापातः॥६-२-११५ श्यैनंपातातैलंपाता।
For Private and Personal Use Only