________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२३२)
२-१-९५ नाम्नि मतोवो न, अहीवती । ६-२-७४ नडकुमुदवेतसमहिषाड्डित् ॥ ६-२-७५ नडशादाबलः ॥ ६-२-७६ शिखायाः, शिखावलः॥ ६-२-७७ शिरीषादिककणौ ।। ६-२-७८ शर्कराया इकणीयाण च, इककणौ चात् ॥६-२-७९ रोऽश्मादेः, यूषयूथमीनगुददर्भकुटगुहानगगह्वपामन् ।६-२-८० प्रेक्षादेरिन्, फलकाधुवकाक्षिपकाकूपपुकधूकइक्कटमहगर्तयवाषा: ॥६-२-८१ तृणादेः सल्, नदसा, जनपर्णवर्णअर्णसः।। ६-२-८२ काशादेरिलः ॥६-२.८३ अरीहणादरकण, खंडुद्रुघणकिरणखदिरभगलघिपथ उदंडवीरणबधिरजब्बः॥६-२-८४ सुपन्थ्यादेयः, संकाशकम्पीलचूपअंगनाथमृष्टिशूरनासिकामदारसुरअंसरोमनतीर्थदशनलगंडिवाः ॥६-२-८५, सुतंगमादेरिब, मुनिवित्तशुक्रश्वेतअर्जुनबीजकाः ॥६-२-८६बलादेयः, पुलमूलनलदललकुलवनानि॥६-२-८७अहरादिभ्योऽज्ञ।। ६-२-८८सख्यादेरेयण , दत्त-अग्नि-भल्ल-चक्र-अशोक-वीर-रोह-कदल-सरमाः। ६-२-८९ पन्थ्यादेरायनण, पक्ष-पाक-चित्र-कुंभ-हंसक-सरकअंशुक कुंडानि ॥६.२-९० कर्णादेरायनिञ्, अर्कद्रुपद-कुलिशजैत्राः ॥ ६-२-९१ उत्करादेरीयः, संकर-सफर-पिप्पल- सुवर्णअजिर-तिक-अनेकपलाश-भस्त्रा-शाला-वृक्ष-निशान्त-जिनाः ॥ ६२.९२ नडादेः कीयः, बिल्व-वेत्र-कपोत-कुंचा ॥ २-४-९३ बिल्वकीयादेरीयः तद्धितस्वरे लुक, बैल्वकाः ॥ ६-२-९३ कृशाश्वादेरीयण, कृशाश्व-अरिष्ठ-रोमश-शबल-कूट-सदृश-धूम
For Private and Personal Use Only