________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २३१ )
तालादेर्न मयडिति ॥ ६-२-४७ शरदर्भ कूदीतृणसोमबल्वात् अभक्ष्यादौ ॥ ६-२-४८ एकस्वरात् ॥ ६-२-४९ दोरप्राणिनः, आम्रमयं ॥ ६-२-५० गोः पुरीषे ॥ ६-२-५१ व्रीहेः पुरोडाशे ॥ ६-२-५२ तिलयवादनाम्नि ॥ ६-२-५३ पिष्टात् ॥ ६-२५४ नाम्नि कः, पिष्टिका ॥ ६-२-५५ ह्योगो - दोहादीन हीयंगुश्चास्य नाम्नि ॥ ६-२-५६अपो यञ्वा ॥ ६-२-५७ लुब्बहुलं पुष्पमूले।। ६-२-५८ फले लुब् । ६-२-५९ प्लक्षादेर।।६-२-६० जम्ब्वा वा ॥ ६-२-६१ न द्विरद्रुवयगोमयफलात् प्रत्ययः, द्रौवयं ॥ ६-२-६२ पितृमातुर्व्यडुलं भ्रातरि ॥ ६-२-६३ पित्रोर्डामहद् पितृमातुः ॥ ६-२-६४ अवेर्दुग्धे सोढदूसमरीषं ॥ ६-२-६५ राष्ट्रेऽनंगादिभ्यः, शैवं, केचिचांगं ॥ ६-२-६६ राजन्यादिभ्योऽकव् राष्ट्रे । ६-२-६७ वसा ॥ ६-२-६८ भौरिक्येषु कार्यादेर्विधभक्तं, भौरिकिचैकयतचौपयतकाणेयवाणिजकसारसायन - चांद्रायण यक्षायणसौवीराः ॥ ६-२-६९ निवासादूरभवे इतिदेशे नाम्नि, शकलाया निवासः शाकलः, अदूरभवेऽपि शाकल: देशः ॥ ६-२-७० तदत्रास्ति, औदुंबरो देश: ।। ६-२-७१ तेन निर्वृत्ते च, कौशाम्बी ॥ ६-२-७२ नद्या मतुः ( निवासादौ ) जाह्नवी ।। ६-२-७३ मध्वादेः, मधुमान् देशः, स्थाणुइक्षुवेणुशमी हिमइष्टकाशरुशुक्तिसुत्या वेटतक्षशिलाः ॥ २-१-९४ मावर्णान्तोपान्तापंचम वर्गान्मतोर्मो वः, शरावती शमीवान् ॥
For Private and Personal Use Only