________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२३०)
ब्राह्मणमाणवकवाडवाद्यः।। ६-२-१७ गणिकाया ण्यः ॥ ६-२-१८ केशाद्वा, कैश्यं कैशिकं ॥ ६-२-१९ वाऽश्वादीया, पक्षे अण् ॥ ६-२-२० पर्खा ड्रवण॥६-२-२१ ईनोऽहः क्रतो । ६-२-२२ प्रष्ठाद्यः क्रतौ॥६-२-२३ चरणाद्धर्मवत् ॥ ६-२-२४ गोरथवातात् त्रल्कट्यलूलं॥६-२-२५पाशादेश्च ल्यः॥६-२-२६ श्वादिभ्योऽन ॥ ७-४-६६ अनीनादट्यहोऽतः लुक, आहूं दांडं।।७-४-११हाः अनो न वृद्धिः, श्वाभस्त्र ।। ६.२.२७ खलादिभ्यो लिन्, खलिनी खल्या।। ६-२-२८ ग्रामजनबन्धुगजसहायात्तल॥६-२-२९ पुरुषात्कृतहितवधधिकारे चैय॥६-२३०विकारे, मार्तिकः ॥ ७-४-६३ वाऽश्मनो विकारेऽन्त्यस्वरादिलोपः, आश्मः आश्मनः।।७-४.६४चर्मशुनः कोशसंकोचे, शौवः ६-२.३१प्राण्यौषधिवृक्षेभ्योऽवयवे च॥६-२-३२तालाद्धनुषि अण् ॥ ६-२.३३ त्रपुजतोः षोऽन्तश्च ॥ ६-२-३४ शम्याश्च लः, शामीली ॥६-२-३५ पयोद्रोर्यः ॥ ६.२-३६ उष्ट्रादका ।। ६-२-३७ उमोर्णाद्वा॥६-२.३८ एण्या एय, पुंसोऽण ॥ ६.२-३९ कौशेयं वस्त्रसूत्रे ॥ ६-२-४० परशव्याद् यलुक च, पारशवं ।। ६-२-४१ कंसीयाञ् ज्यः यलुक्, कांस्यं । ६-२-४२ हेमार्थान्मानेऽण ।। ६-२-४३ द्रोर्वयः माने विकारे ॥ ६-२-४४ मानात् क्रीतवत्, शत्यं शतिकं ॥ ६.२-४५ हेमादिभ्योऽञ्,रजतउदुंबरकण्डकारपाटलीश्यामाकाः।६-२-४६ अभक्ष्याच्छादने वामय ,अश्ममयं आश्म, विकारेऽवयवे च
For Private and Personal Use Only