________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२२९) अब्राह्मणाद्वा यूनो लुप, कालिंगः ॥६-१-१४२ पैलादे। ६-१-१४३ प्राच्येऽञोऽतौल्वल्यादेः, पानागारिः। ७-४-२५ जंगलधेनुवलजस्योत्तरपदस्थ तु वा वृद्धिः, कोरुजांगलः कौरुजंगलः ॥ ७-४-५४ गाथिविदाथिकेशिपणिगणिनानेनो लुक् ॥ ७-३-६८ श्रुमच्छमीवच्छिखावच्छालावदूर्णावद्विदभृदाभिजितो गोत्रेऽणो यत्र स्वार्थे, श्रीमत्यं, द्रित्वात् श्रीमताः ॥ ७ ४-४ वहीनरस्यैत् आदेः वृद्धिः णिति, वैही. नरः ॥ ७-४-९ न अस्वंगादेः प्रागैदौत्, व्यांगिः, व्यडस्वागतव्यवहारव्यायामाः ॥ ६-२-१ रागाहो रक्ते, कौसुम्भ ॥६-२-२ लाक्षारोचनादिकम् ॥ ६-२-३ शकलकर्दमाद्वा, पक्षेऽण ॥६.२.४ नीलपीतादकं ॥ ६-२-५ उदितगुरो युक्तेऽन्दे, पौषं वर्ष ॥ २-४-९० तिष्यपुष्ययोर्भाणि यलुक् ॥ ६-२-६ चंद्रयुक्तात्काले लुप् त्वप्रयुक्ते, पौषी, अद्य पुष्यः ॥ ६-२-७ द्वंद्वादीयः चंद्रयुक्ताद्भात, राधानुराधीयमहः ॥ ६-२-८ श्रवणाश्वत्थानाम्न्यः, श्रवणा रात्रिः॥६-२.९ षष्ठ्याः समूहे, शौकं ॥६-२-१० भिक्षादेः, गाभिणं ॥ ७.४.५५ अनपत्येऽणि नेनो लुक् ॥ ६-२-११ क्षुद्रकमालवकात् सेनानाम्नि ॥ ६.२.१२ गोत्रोक्षवत्सोष्ट्रवृद्धाजोरभ्रमनुष्यराजराजन्यराजपुत्रादकञ् ॥ २-४-९४ न मनुष्यराजम्ययोरके यलोपः ॥६-२-१३ केदारापण्यश्च।। ६-२-१४ कवचिहस्त्यचित्ताच्चेकण ॥ ६-२-१५ धेनोरननः ॥ ६-२-१६
For Private and Personal Use Only