________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२२८) वाकिनाच्च कश्चान्तोऽन्त्यस्वरात् दोः पुत्रान्तात्॥६-१-११३ अदोरायनिः प्रायः ॥ ६-१-११४ राष्ट्रक्षत्रियात्सरूपाद्राजापत्ये दिरज, वैदेहः॥ ६-१-११५ गांधारिसाल्वेयाभ्यां पूर्ववत् अञ् ॥ ६-१-११९ पांडोइयण ॥ ६-१-११८ दुनादिकुर्वित्कोशलादाञ् ञ्यः द्रिः राष्ट्रक्षत्रियात्, आंबष्ठ्य नैषध्यः आवन्त्यः॥ ६-१-११७ साल्वांशप्रत्यग्रथकल कूटाइमका. दिश द्रिः॥ ६--१-.१२० शकादिभ्यो द्रलए ॥६-१-१२१ कुन्त्यवन्तेः स्त्रियाम् ॥६-१--१२२ कुरोर्वा लुए स्त्रियां (देशः )॥६-१-१२३ द्रेरणोऽपाच्यभर्गादः लुप स्त्रियां ॥ ६-१-३४ अजादिभ्यो धेनोः इन ॥ ६.-१--३५ ब्राह्मणाद्वा धेनोरिञ् ॥ ६-१-३६ भूयःसंभूयोऽम्भोऽमितौजसः स्लुक च, भौयिः ॥ ६--१-३७ शाल्यंक्यौदिषाडिवाड्वलि ॥ ६-१-३९ पुन पुत्रदुहितुननान्दुरनन्तरेऽ ॥ ६-१--४० परस्त्रियाः परशुश्वासावर्ये, पारशवः॥६-१-५६ क्रोष्टुशलंकोलक्च,कोष्टायनः।६-१-६५ णश्च विश्रवसो विग्लुक् च वा, वैश्रवणः रावणः ॥६-१--१३२ द्यादेस्तथा द्वंद्वे बहुषु लुप्, वृकलोहध्वजकुंडीविसाः । ६-१-१३३ वाऽन्येन यादेद्वंद्वे तल्लुप, अंगवंगदाक्षयः, आंगेत्यादि । ६-१-१३४ येकेषु षष्ठ्यास्तत्पुरुषे यत्रादेर्वा लुप्,गाय॑स्य गार्ययोर्वा कुलं गर्गकुलं । ६-१-१३९ द्रीमो वा यनि लुप् , औदुम्बरिः, औदुंबरायणः । ६--१-१४० त्रिदार्षादणिनोः, वैदः । ६-१-१४१
For Private and Personal Use Only