________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २२७ )
बहुत्वे ।। [ ७-४-५३ संयोगादिनः न लुक, ] माद्रिणः ॥ १-४-५९ अचर्मणो मनोऽपत्ये लुग्, सौषामः ॥ ७-४-६० हितनाम्नो वाऽन्त्यादिलुक् ।। ७-४-५६ उक्ष्णोर्लुक् औक्षं ॥ ७-४-५७ ब्रह्मणः, ब्राह्मं ॥ १-४-५८ जाती अनपत्ये, ब्राह्मी । २-१-११० षादिन्धृतराज्ञोऽणि अनोऽस्य लुक, औक्ष्णः धार्तराज्ञः ब्रह्मनः ।। ६-१-९५ कुलादीनः ।। ६-१ ९७ यैयकजावसमासे वा ।। ६-१-९९ महाकुलाद्वाऽञीनञः ॥ ६-१-९८ दुष्कुलादेयण वा ।। ६-१-१०३ सुयाम्नः सौवीरेष्वायनि ॥ ६ -- १--१०५ भागवित्तितार्णबिन्दवाऽकश। पेयानिंदायामिकण् वा सौवीरेषु ।। ६-१-१०६ सौयामायनियामुदायनिवार्ष्यायणेरीयश्च वा, पक्षेऽण् ॥ ६- ९ - १०० कुर्यादे. र्व्यः ॥ ७-४--२५ हृद्भगसिन्धोः द्वयोर्वृद्धिः, सौहार्दम् ॥ ६ - १- १०१ सम्राजः क्षत्रिये ञ्यः ॥ ६-१-९०२ सेनान्तकारुलक्ष्मणादिञ् च ।। ६-१-१०७ तिकादेरायनिञ्, तिक, कितव, बाल, संज्ञा, शिखा, सैन्धव, यमुन्द, ग्राम्य, कुरु, देवर, चन्द्रमस्, शुभ, गंग, वरेण्य, यज्ञ, नीड, भीत, वसु ॥ ६ -१-१०८ दगुकोशलकर्मारच्छागवृषायादिः, दागव्यायनिः ।। ६-१-१०९ द्विस्वरादणः, कार्त्तायणिः ।। ६-१-११० अवृद्धाद्दोर्नवा, पांचालायनिः पचालिः । ७-४-४६ वाशिन आयनौ अन्त्यादिलुक् न, वाशिनायनिः ॥ ६-१-१११ पुत्रान्तात् ॥ ६--१-११२ चर्मिवर्मिंगारेटकार्कट्यकाकलंका
॥
For Private and Personal Use Only