________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( २२६ )
७-४-४७ एये जिह्माशिनोऽन्त्यादेर्लुक् ॥ ६--१--७४ श्यामलक्षणाद्वाशिष्ठे ॥ ६-१-७५ विकर्णकुषीतकात्काश्यपे ॥ ६-१-७६ भ्रुवो भुव च ।। ६-१-७७ कल्याणादेरिन् चान्तस्य ||६-१-७८ कुलटाया वा इन्।। ६-१-७९ चटकाण्णैरः स्त्रियां तु लुप् ।। ६-१-८० क्षुद्राभ्य एरणू वा, काणेरः ।। ६-१-८१ गोधाया दुष्टे णारच, गौधेरः ॥ ६-१-८२ जण्टपण्यात् ॥ ६-१-८३ चतुष्पाद्भय एयञ् । ६-१-८४ गृष्ट्यादेः ।। ७-४-२ केकयमित्रयुप्रलेयस्य यादेरिय् च ।। ७.४-३० सारवैक्ष्वाक मैत्रेय भ्रौणहत्य धैवत्यहिरण्मयम् ॥ ६-१-८५ वाडवेयो वृषे ॥ ६-१--८६ रेवत्यादेरिकण, आर्कग्राहिणः || ६--१--८७ वृद्धस्त्रियाः क्षेपे णश्च, गार्गः गार्गिको वा ॥ ६-१-८८ भ्रातुर्व्यः॥ ६-१-८९ ईयः स्वसुश्च ॥ ६-१-९० मातृपित्रादेर्डेयणीयणौ स्वसुः ।। ६-१-९१ श्वशुराद्यः ॥ ६-१-९२ जातौ राज्ञः ।। ७-४-५१ अनोऽये ये नादिलुकू ।। ६-१-९३ क्षत्रादियः । ६-१--९४ मनोर्याणी षश्चान्तः ॥ ६--१--९५ माणवः कुत्सायां ॥ ६-१-- २२५ यस्कादेर्गोत्रे प्रत्ययस्यास्त्रियां लुप् बहुत्वे, यस्काः यास्क्यः ।। ६-१-१२८ भृग्वंगरस्कुत्सवशिष्ठगौतमात्रेः पूर्ववत् ॥ ६-१--१२९ प्राग्भरते बहुस्वरादित्रः गोत्रे प्राग्वत्, क्षीरकलंभाः ॥ ६-१-१३० बोपकादेः ।। ६-१-१३१ तिककितवादी द्वंद्वे प्राग्वत् ॥ ६-१-१२७ कौडिन्यागस्त्ययोः कुंडिनागस्ती च यजर्णोलुप् अस्त्रियां
For Private and Personal Use Only