________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२२५)
अभयजात, रहोगण, मुद्गर, पराशर, स्थूर, पिंगल, उलूक, भिषज, यज्ञहु, चणक, चुलुक, सुवर्ण, गार्ये साधु गाग्यः । ६-१-१२६ यत्रोऽश्यापर्णान्तगोपवनादेः अस्त्रियां लुप बहुत्वे, गर्गाः ॥ ६.१-४३ मधुबभ्रोब्राह्मणकौशिके यञ् ॥ ६-१-४४ कपिबोधादांगिरसे ॥ ६-१--४५ वतंडात् ।। ६-१-४६ स्त्रियां लुप्, वतण्डी ॥ ६-१-४९ अश्वादेः आयनय, अश्व, शंख, जन, ग्रीष्म, विद, पुट, रोहिण, राम, ग्रीव, काण, अर्क, वन, पद, चक्र, धूम, वस्त्र, जड, अई, विशाल, गिरि, धन्य, सुमनस् , खदिर ॥६-१-५० शपभरद्वाजादाऽऽत्रेये ॥ ६--१-५१ भर्गात्रिगत ॥ ६-१५२ आत्रेयाद्भार• द्वाजे ॥६-१-६० शिवादेरण॥६-१६७ अदोनदीमानुषीनाम्नः, यामुनः ॥ ६-१--६१ ऋषिवृष्ण्यंधककुरुभ्यः, वाशिष्टः गौतमः। ६-१-६६ संख्यासंभद्रान्मातुर्मातुर्च ।। ६.-१-५१ कन्यात्रिवण्याः कनीनत्रिवणं च, कानीनः ॥ ६-१-६३ शृंगाभ्यां (पुंस्त्रियोः) भारद्वाजे ॥ ६--१-६४ विकर्णच्छगलाद्वात्स्याये ॥ ६.-१-६९ दितेश्चैयण वा, मांडूकेयः दैतेयः दैत्यः । ६--१.७० यापत्यूङः, सौपर्णेयः । ६-१-७१ द्विस्वरादनद्याः, दात्तेयः ॥ ६-१-१२ इतोऽनित्रः द्विस्वरात्, नाभेयः ॥ ६-१--७३ शुभ्रादिभ्यः, गांगेयः॥ ७-४-२१ प्राद्वाहनस्यैये वात्वादेः वृद्धिः॥ ७-४-२२ एयस्य वा त्वादेः ॥ ७-४--६४ अकद्रूपांड्वोरुवर्णस्यैये लुक् ॥
For Private and Personal Use Only