________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
,
Acharya Shri Kailassagarsuri Gyanmandir
( २२४ )
"
कृष्ण, गद, सत्यक, शूर, अजीगर्त, मध्यंदिन, अनडुडू, पंचन्, अष्टन्, इन्द्रशर्मन्, उदञ्च, सुनामन् शिरस् ॥ ६--१--३३ वर्मणोऽचक्रात् ऐंद्रवर्मिः ॥ ३- २ -- १०३ शीर्षः स्वरे तद्धिते शिरसः, हास्तिशीर्षिः ऊडुलोमिः ।। ६-१-३८ व्यासवरुटसुधातृनिषादबिंबचंडालादन्त्यस्य चाक् ॥ ७--४--५ वः पदान्तात् प्रागैदौत् ञ्णिति, वैयासकिः ॥ ६--१--४७ कुंजादेर्मायन्यः, कुंज, ब्रध्न, गण, लोमन्, शट, शाक, शुंडा, शुभा, स्कंध, शंख॥ ६-१-४८ स्त्री बहुष्वायनञ्, कौंजायनी कौजायनाः।। ६-१-५३नडादिभ्यः आयनण, चर, बक, मुंज, व्याज, प्राण, नर, द्वीप, किंकर, काश्यप, अज, चित्र, कुमार, लोह, स्तंभ, अग्र, तृण, शकट, जन, दंडिन्, ब्राह्मण, बदर, छाग, लंक, अध्वर, बालिश, दंडप, नाडायनः ।। ६--१--५५ हरितादञः आयनन यूनि, हारितायनः ।। ७-४-४५ दंडिहस्तिनारायनेऽन्त्यादिलक् न, दांडायनः ॥ ६-१-५७ दर्भकृष्णाग्निशर्मरणशरद्वच्छुनकादाग्रायणब्राह्मणवार्षगण्यवाशिष्टभार्गववात्स्ये आयन, दार्भायणः । ६- १ - ५८ जीवन्तपर्वताद्वा । ६-१-५९ द्रोणाद्वाऽपत्ये विदादेर्वृद्धे अब विद कश्यप, विश्वानर, शुनक, धेनु, अश्व, शंख, हरित, विष्णु, वृद्ध, प्रतिबोध, रथन्तर, निषाद, शबर, मठर ।। ६-१-४२ गर्गादेर्यञ् वृद्धे, गर्ग, वत्स, वाज, अज, अग्निवेश, शंख, अनडुहू, लोहित, संसित, वक्र, बभ्रु, मंक्षु, मनु, तंतु, सूनु, ऋक्ष, कपि, शकल,
"
"
For Private and Personal Use Only