________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२२३)
द, आश्चरथं॥६-३-१७८वाहनात्, हास्तः ॥ ७-४-५२ अणि अन्नन्तस्य नान्त्यस्वरादिलुक्।।७-४-५३ संयोगादिनः, आद्यात अपत्ये प्रत्ययः, नापत्यान्तात् ॥ ६-१-३० वृद्धाधुनि, गर्गस्यापत्यं गार्ग्यस्तस्य युवाऽपत्यं गाायणः ॥ ६-१-१३५ न प्राग्जितीये स्वरे गोत्रस्य लुप, गर्गाणां छात्राः ॥२-४-९२ तद्धितयस्वरेऽनाति आपत्ययो लुक् , गार्गीयाः॥६-१-१३६ गर्गभार्गेविका ॥ ६-१--११७ यूनि लुप् (विहितस्य ) प्राग्जातीये स्वरे, पाण्डालतिमिमताण्णश्च सौवीरेषु, चादायनिञ्च, पाण्टाहृतः तदपत्ये लुपि पाण्टाहतिः ॥ ६-१-१४२ पैलादेः यूनः लुप् ॥ ६.-१-६८ पीलुसाल्वामंडूकाद्वाष्ण तदपत्य ।। ६--१--१०९ द्विस्वरादणः आयनिक तस्य लुप् , पैलः पिता पुत्रश्च, शालंकि, सात्यकि, सात्यंकामि, औदन्यि, औदमेधि, दैवस्थानि, राणि ।। ६--१-११६ पुरुमगधकलिङ्गसूरमसद्विस्वरादण सरूपात्, द्विस्वरादिति तस्य लुपि आंगः ॥६-१--१४३ प्राच्येञोऽतौल्वल्यादेः, यूनो लुपू ॥ ६-१-३१ अत इस अपत्ये, पानागारिः ॥ ६-१-५४ यत्रित्रः वृद्धात् आयनण, तल्लुपि पानागारिः ।।६-१-१३८ बाऽऽयनणायनिमोः यूनः प्राग्जितीये स्वरे लुप् । ६-१-३२ बाहादिभ्यो गोत्रे इत्रा, प्रथमापत्यं गोत्रं इ॥[७-४-.७० अस्वयंभुवोऽव् ओ,वाहवः,बाहु, उपवाकु,चटाकु,उपबिंदु,कला,चूडा, बलाका, जंघा, छगला, ध्रुवका, मूषिका, सुमित्रा, अर्जुन, राम,
For Private and Personal Use Only