________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२२२)
क्षेत्र, अधि, राष्ट्र, धान्य, प्राण, गृह इति । सेना नेति ॥ ७-४-१ वृद्धिः स्वरेष्वादेर्णिति तद्विते, धानपतं ॥ ६-१-१५ अनिदम्यणपवादे च दित्यादित्यादित्ययमपत्युत्तरपदाद ज्या, दैत्यः॥ ६-१-१६ बहिषष्टीकणच ॥ ७-४-६५मायोऽव्ययस्यान्त्यस्वरादिलोपः, बाहीकः , बाह्यः ॥ ६-१-१५ कल्यग्नेरेयण ।। ६-१-१८ पृथिव्या आ॥६-१-१९उत्सादेरम्, गौधैनवं, उत्स, उदपान, विकर, विनद, महानद, महानस, महाप्राण, महाप्रयाण, तरुण, तलुन, धेनु, पंक्ति, जगती, बृहती, त्रिष्टुभ , अनुष्टुभ्, जनपद, भरत, उशीनर, ग्रीष्म, (अच्छंदसि,) पीलुकण, उदस्थान, वृषद् (अंशे ), भल्लकीय, रथन्तर, मध्यंदिन, बृहत् , महिमन् , सत्वत् , ( सात्वत) कुरु, पंचाल, इन्द्रावसान, उण्णिह्, ककुभ, सुवर्ण, हंसपथ, वर्धमान।। ६-१-२० वष्कयादसमासे, बाष्कयः। ६-१-२१ दैवा. यञ् च, दैवं दैव्यं दैवी, ज्ये दैव्येति ॥६--१.-२२ अ: स्थाम्नः, अश्वत्थामः॥ ६-१-२३ लोम्नोऽपत्येषु बहुत्वे, उडुलोमाः, औडुलोमिः ॥६-१-२७ गोः स्वरे या, गव्यं, स्वरप्रसंग इति गोमयं ॥ ६-१.२५ प्राग्वतः स्त्रीपुंसाद नस्नो अनिदम्यणपवादे, बैणं पौंस्नं । ६-१-२६ त्वे वा तौ । ६-१-२४ द्विगोरनपत्ये यस्वरादेलबद्विः, प्राग्जितीये चतुरनुयोगः। ६-३-१७५ रथात्सादेश्च वोद्गे उसः इदमर्थे ॥ ६-३--१७६ यः, रथ्यं द्विरथः,यस्वरादेलपि, द्विरथ्यः॥६-३-१७७ पत्रपूर्वा
For Private and Personal Use Only