SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ तद्धितप्रकरणम् ॥ ॥६.१-१ तद्धितोऽणादिः ॥६-१-२ पौत्रादि वृद्धं ॥ ६.-१.-३ वंश्यज्यायोभ्रात्रोर्जीवति प्रपौत्राद्यस्त्री युवा ॥ ६-१--४ सपिण्हे वयःस्थानाधिके जीवद्वा प्रपौत्राद्यस्त्री, सपिंडताऽऽसप्तमात् , वयो यौवनादि, स्थानं पितृपुत्रादि । ६-१-५ युववृद्धं कुत्सार्च वा युवा, गर्गस्यापत्यं कुत्सितो युवा गार्यो गार्गायणो वा जाल्मः, गुर्वायत्तोऽपि स्वतंत्रः, अस्त्रीति ॥ ६--१--६ संज्ञा दुर्वा ॥६-१--७ त्यदादिः दुः॥ ६-१-८ वृद्धिर्यस्य स्वरेष्वादिः स दुः॥६-१-९ एदोदेश एषेयादी आदिः दुः॥६--१--१० प्राग्देशे एदोदादि स्वर ईयादौ दुः, शरावत्याः पूर्वोत्तरदेशविभागः, देशनियमनिवृत्तये देशे ॥ इति संज्ञा ॥ ६.१-११ वाऽऽद्यात् , सर्वोऽपि तद्धितो वा, आद्यादेव च ॥ ६.१-१२ गोत्रोत्तरपदागोत्रादिवाऽजिह्वाकात्यहरितकात्यात् गोत्रमपत्यं तदन्तोत्तरपदात् तदन्तादिव ॥६-१-१३ प्राग्जितादण् पादत्रये, अधिकारपरिभाषाविधयः सर्वत्र यथार्ह स्वकार्यकृतः ॥ ६-१--१४ धनादेः पत्युःप्राग्जितीयेऽण, धन, अश्व, गज, शत, गण, कुल, गृह, पशु, धर्म, धन्वन्, सीमा, सेना, For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy