________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२५२) स्फिरोरुगुरुबहुलतृप्रदीर्घवृद्धवृन्दारकस्येमनि च प्रास्थास्फाघरगरबहनप्रदाघवर्षवृन्द, णीष्ठेयसौ च , नेमनि स्फिरः णौ प्राद्या नेति ॥ ७--४-.४२ स्थूलदूरयुवहस्वक्षिप्रक्षुद्रस्यान्तस्थादेः ( लुक ) गुणश्च नामिनः इपणीष्ठयसौ, पटु-महितनु-लघु-बहु-साधु-उरु-खंड-चंड-अकिंचन-बाल-होड-पाक-वत्समन्द-स्वादु-ऋजु वृष-कटु-महत्-अणु-चारु-वक्र-कालाः॥ ७-१.५९ वर्णदृढादिभ्यष्टयण च वा, शुक्लिमा शौक्ल्यं, त्वतलौ । चक्र-शुक्र-आम्र-ताम्र--अम्ल-लवण-शीत-उष्ण-तृष्णा-जड-बधिरमूक-मुर्ख-पंडित-मधुर-विशारद-संमतयः॥७-१-६०पतिराजान्तगुणांगराजादिभ्यः कर्मणि च, भावेऽपि, आधिपत्यं, कविब्राह्मण-चौर-धूर्त--आराधय-अनृशंस-कुशल-चपल-निपुण-पिशुनस्वस्थ-विफल-पुरोहित-सूतक-बाल-मंदाः।।७-४-२३ नत्रः क्षेत्रज्ञेश्वरकुशलचपलनिपुणशुचेः आदेबृद्धिः नजो वा, आशोच्य।। ७-१-६१अर्हतस्तोन्त् च. आर्हन्त्यं ॥ ७-१-६२ सहायाद्वा॥ ७-१-६३ सखिवणिग्दूताधः॥ ७-१.६४ स्तेनान्नलुक् च ॥ ७-१-६५ कपिज्ञातेरेयण ॥ ७-१-६६ प्राणिजातिधयोऽर्थाद, आश्वं ॥ ७-१-६७ युवादेरण , अज-स्थविर श्रमणसुहृव-अनृशंस-निपुण-क्षेत्रज्ञ-होतृ-भर्तृ-सुष्टु-कर्तृ--मिथुन-सहस्कितवाः।। ७-१-६८ हायनान्तात्॥७-१-६९ वृवर्णाल्लध्वादे भावे कर्मण्यण्त्वतलः, व्यवधाने, शौचं ॥ ७-१-७० पुरुषहृदयादसमासे ॥ ७.१-७१ श्रोत्रियाघलुक च, श्रौत्रं ।
For Private and Personal Use Only