________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२५३) ७-१-७२योपान्त्याद् गुरूपौत्तमा(यादीनामन्त्यं) दसुप्रख्यादका, रामणीयकं ॥ ७-१-७३ चौरादेः, त्वतलावपि, धूते-युवन्-मनो-बहुल-मेधाविन्-कल्याण-कुलपुत्र-वृद्ध-अवश्यानि । ७-४-६० यूनोऽके अन्त्यादिलुक्, यौवकः ॥ ७-१-७४ द्वन्द्वाल्लित् , वैत्रिका॥ ७-१-७५ गोत्रचरणाच्छ्लाघाऽत्याकार(न्यत्कार) प्राप्त्यवगमे, गार्गिकया श्लाघते न्यत्करोति गा. र्गिकामधिगतवान् ज्ञातवान्वा ॥ ७-१-७६ होत्राभ्य ईयः, ने. ष्ट्रीयं ॥ ७-१-७७ ब्रह्मणस्त्वः भावे कर्मणि च, तलपि जाते॥७-१-७८ शाकटशाकिनी क्षेत्रे, शाकशाकट।।७-१-७९ धान्येभ्यः ईन ॥ ७-१-८० व्रीहिशालेरेयण ॥ ८-१-८१ यवयवकषष्टिकाद्यः । ७-१-८२ वाऽणुमाषात्, पक्षे ईन । ७-१-८३ वोमाभंगातिलात् ।। ७-१-८४ अलाब्वाश्च कटो रजसि॥ ७-१-८५ अहा गम्येऽश्वादीनन्, आश्वीनः मार्ग: ॥७-१-८६ कुलाज्जल्पे ॥ ७-१-८७ पील्वादेः कुणः पाके, शेमी-करीर-बदर-कुवल-खदिराः॥७-१-८८कर्णादेमूले जाहः॥ ७-१-८९ पक्षात्तिः॥७-१-९० हिमादेलः सहे ॥ ७-१-९१ बलवातादूलः ॥ ७-१-९२ शीतोष्णतृषादालुरसहे ॥ ७-१-९३ यथामुखसंमुखादीनस्तद् दृश्यतेऽस्मिन्, यथामुखीन आदर्शः ( अथेति निषेधेऽप्यव्ययीभावः)॥७-१-९४ सर्वादेः पथ्यंगकर्मपत्रपात्रशरावं व्याप्नोत्ति।। ७-१-९५ आप्रपदं,आप्रपदीनः॥ ७-१-९६ अनुपदं बद्धा, अनुपदीनः॥
For Private and Personal Use Only