________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२५४) ७-१-९७ अयानयं नेयः ईनः।।७-१-९८सर्वान्नमत्ति॥७-१-९९ परोवरीणपरंपरीणपुत्रपौत्रीणं ॥ ७-१-१०० यथाकामानुकामात्यंतं (अन्) गामिनि ॥ ७-१-१०१ पारावारं व्यस्तव्यत्यस्तं च।।७.१-१०२अनुग्वलं,अलंगवीनः॥७-१-१०३अध्वा' नं यैनौ।।७-१-१०४अभ्यमित्रमीयश्च अलंगामिनि॥७-१-१०५ समांसमीनाद्यश्वीनाद्यप्रातीनाऽऽगवीनसाप्तपदीनं ॥ ७१-१०६ अषडक्षाऽऽशितंग्वलंकर्मालंपुरुषादीनः स्वार्थे । ७-१-१०७ अदिस्त्रियां वाऽञ्चा, वाऽधिकारे वाग्रहणात्पूर्व नित्यं ॥ ७-१-१०८ तस्य तुल्ये कः संज्ञाप्रतिकृत्योः । आश्विका, तुल्य एवेति।।७-१-१०९न वृ१पूजार्थ२ध्वजचित्रे४। ७-१-११० अपण्ये जीवने न कः, शिवः॥७-१-१११ देवपथादिभ्यः न कः ॥ ७-१-११२ वस्तेरेया ।। ७-१-११३ शि. लाया एयच्च ॥ ७-१-११४ शाखादेयः, मुख जघन-स्कंध. शरण-उरस्-शिरस्-अग्राः।। ७-१-११५ द्रोभेव्ये ।। ७-१-११६ कुशाग्रीयः॥ ७-१-११७ काकतालीयादयः, खलातीवल्वीयं अंधकवतिक अर्धजरतीयं अजाकृपाणीयं घुणाक्षरीय।। ७-१-११८ शर्करादेरण, कपालिका-गोपुच्छ-पुंडरीक-नकुल-सिकताः॥७-४. १२ पदस्यानिति औः,श्वापदं शौवपदं ॥ ७-१-११९ अः सपत्न्याः ॥ ७-१-१२० एकशालाया इकः ॥ ७-१-१२१ गोण्यादेश्वेकश , अंगुली-मंडल-हरि-मुंड-कपि-खल-तरस-मुनिकुलिशाः॥७-१-१२२कर्कलोहिताहीकण च।।७-१-१२३ वेर्वि
For Private and Personal Use Only