SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२५५ ) स्तृते शालसंकट ।। ७-१-१२४ कटः वेः ॥ ७-१-१२५ संप्रोन्नेः संकीर्णप्रकाशाधिकसमीपे कटः ।। ७-११२६ अवात्कुटारश्चावनते । ७-१-१२७ नासानतितद्वतोष्टीटनाटनटं अवात् ।। ७-१-१२८ नेरिन १ पिटरका ३श्चिक १ चि२चिक ३श्वास्य।। ७-१-१२९ बिडाबरीसौ नीरंध्रे च नेः चात्पूर्वत्र ॥ ७-११३० क्लिन्नालश्चक्षुषि चिलपिलचुल् चास्य, चिलं ॥ ७-१-१३१ उपत्यकाधित्यके ।। ७-१-१३२ अवेः संघातविस्तारे कटपट ॥७-१-१३३ पशुभ्यः स्थाने गोष्ट ॥ ७-१-१३४द्वित्वे गोयुगः ॥ ७-१-१३५ षट्त्वे षड्गवः ।। ७-१-१३६ तिलादिभ्यः स्नेहे, तैलः ।। ७-१-१३७ तत्र घटते कर्मणष्ठः ॥ ७-१-१३८ तदस्य संजातं तारकादिभ्य इतः, पुष्प मित्र - मूत्र - पुरीष-उच्चार-विचारप्रचार- कुसुम-मुकुल स्तबक-पल्लव- किशलय-निद्रा-वंद्रा-श्रद्धा-बुधुक्षा-पिपासा - द्रोह - सुख-दुःख- उत्कंठा - तरंग-व्याधि-कंटक - मंजरी-अंकुर- पुलक- रोमांच-हर्ष-उत्कर्ष - गर्व-कलंक कज्जल-राग-क्षुध-तृष-ज्वर-पंडा-मुद्रा-फल-तिलकाः ।। ७-१-१३९गर्भादप्राणिनि, गर्भितो व्रीहिः ।। ७-१-१४० प्रमाणान्मात्र ॥ ७-१-१४१ हस्तिपुरुषाद्वाऽण् ॥ ७-१-१४२ वोर्ध्वं दघ्नद्वयसट् ॥ ७-१-१४३ मानादसंशये लुप्, हस्तः ॥ ७-१-१४४ द्विगोः संशये च, द्विशम : ( हस्तः ) ॥ ७-१-१४५ मात्रट् ॥ ७-१-१४६ शन्शद्विशतेः संशये, दशमात्राः ।। ७-१-१४७ डिन्, विंशिनो भवनेंद्वा ।। ७-११४८ इदंकिमो तुरिए किये चास्य ॥ ७-१-१४९ For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy