________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२५६)
यत्तदेतदो डावादिः ॥ ७-१-१५० यत्तत्किमः संख्याया इतिर्वा।। ७-१-१५१ अवयवात्तयट्॥ ७-१-१५२ द्वित्रिभ्यामयट् वा॥७-१-१५३ द्वथादेर्गुणान् मूल्य केये मयद, द्विमया यवा उदश्वितः।। ७-१-१५४ अधिकं तत्संख्यमस्मिन् शत. सहस्र शतिशद्दशान्ताया डः, विंश योजनशतं ॥ ७-१-१५. ५ संख्यापूरणे डट् ।। ७-१-१५६ विंशत्यादेवों तमद्॥७-१. १५७ शतादिमासाधमाससंवत्सरात्, शततमः॥७-१-१५८ षष्ट्यादेरसंख्यादेः, षष्टितमः, संख्यादेस्तु वा ॥ ७.१-१५९ नोमट असंख्यादेः॥७-१-१६०पित् तिथट् बहुगणपूगसंघात्।। ७-१-१६१ अतोरिथट् ॥ ७-१-१६२ षट्कतिकतिपयात्थट।। ७-१-१६३ चतुरः॥ ७-१-१६४ येयो चलुक् च ॥ ७-१-१६५ द्वेस्तीयः।। ७-१-१६६ त्रेस्तु च॥ ७-१-१६७ पूर्वमनेन सादेश्चेन्, पूर्वी कृतपूर्वी वा कटं॥७-१-१६८ इष्टादेः इष्टी पूर्ति, उपासित-अर्चित-गृहीत-अधीत-श्राम्नात-श्रुत-कृत-गणित-पठित-कथितानि।। ७-१-१६९ श्राद्धमद्यभुक्तमिकेनौ, श्राद्धी॥७-१-१७० अनुपद्यन्वेष्टा ॥ ७-१.१७१ दांडाजिनिकाय:लिकपाचकं ॥ ७-१-१७२ क्षेत्रेऽन्यस्मिन्नाश्य इयः, क्षेत्रियः व्याधिः जारश्च ।। ७-१-१७३ छंदोऽधीते श्रोत्रश्च वा ॥ ७-१-१७४ इंद्रियं ॥ ७-१-१७५ तेन वित्त चंचुचणौ ॥ ७-१-१७६ पूरणादू ग्रंथस्य ग्राहके को लुक् चास्य, द्वितीयेन रूपेण ग्राहको द्विकः ॥७-१.१७७ ग्रहणाद्वा॥७-१-१७८ सस्याद् गुणा
For Private and Personal Use Only