________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२५७)
स्परिजाते, परितो जातः सस्यकः ॥ ७-१-१७९ धनहरिण्ये कामे ॥ ७-१-१८० स्वांगेषु सक्ते ॥ ७-१-१८१ उदरे त्विकण आधुने सक्ते ॥ ७-१-१८२ अंशं हारािण ॥७-१-१८३ तंत्रादचिरोधृते, तंत्रकः पटा७-१-१८४ ब्राह्मणान्नाम्नि।। ७-१-१८५ उष्णात्, उष्णिका अचिरोद्धृते ॥ ७-१-१८६ शीताच्च कारिणि ॥ ७-१-१८७ अधेरारूढे स्वार्थे ॥ ७-११८८ अनोः कमितरि ॥ ७-१-१८९ अभेरीश्च वा, अभिकः अमीकः॥ ७-१-१९० सोऽस्य मुख्यः , देवदत्तकः।। ७-१-१९१ शृंखलकः करभे । ७-१-१९२ उदुत्सोरुन्मनास । ७-१-१९३ कालहेतुफलात् रोगे, सततकः पर्वतकः उष्णकः ॥ ७-१-१९४ प्रायोऽन्नमस्मिन्नाम्नि , गुडापूपिका पौर्णमासी ॥७-१-१९५ कुल्माषादण् ॥ ७-१.१९६ वटकादिन् ॥ ७-१. १९७ साक्षाद् द्रष्टा, साक्षी॥ ७-२-१ तदस्यास्त्यस्मिन्निति मतुः, भूमनिंदाप्रशंसासु, नित्ययोगतिशायने । संसर्गेऽस्तिविवक्षायां, प्रायो मत्वादयो मताः॥१॥ मताने सममतुः ।। १-१-२३ न स्तं मत्वर्थ नाम पदं।। २-१९६ चर्मण्वत्यष्ठीवच्चक्रीवत्कक्षीवदुमण्वत् । २-१.९७ उदन्वदग्धौ च, चाभाम्नि ।। २-१-९८ राजन्वान् सुराज्ञि॥ २-१-९९ नोयादिभ्यः, भूमि-तिमि-कृमि-यव-Qचा द्राक्षा-वासा-हरित-गरुत् ककुद्ज्योतिष-महिष-गो-कान्ति-चारु-इक्षु-बंधु-मधु-बिन्दु--इन्दु-द्रु-वसुअंसु-श्रु-हनु-सानु-भानवः, नभ्यो मतोर्मो वः ॥७-२-२ आ यात्
For Private and Personal Use Only