________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२५८)
मतुः॥ ७-२-३ नावादेरिकः, कुमारी-सभा-करणानि ॥ ७-२-४ शिखादिभ्य इन् , माला-शाला-मेखला-शाखा-वीणा-संज्ञा. कर्मन्-बल-उत्साह-उद्भास-आयाम-आरोह-शृंग-वृंद-कुल-फल-मानमनीषा-व्रत-केका-दंष्ट्रा-करुणा-जरा-उद्यमाः।। ७-२-५ व्रीह्यादिभ्यस्तौ ॥ ७-२-६ अतोऽनेकस्वरात् ।। ७-२-७ अशिरसोऽशीर्षश्च ॥ ७-२-८ अर्थार्थान्ताद्भावात् इकेनौ, न मतुः, अर्थी प्रत्यर्थी॥ ७२-९ व्रीह्यर्थहुँदादेरिलश्च, उदर-यव-ग्रह-पंकाः ॥ ७-२-१० स्वांगाद्विवृद्धात्ते ॥ ७-२-११ वृंदादारकः ॥ ७-२१२ शृंगात्॥ ७-२-१३ फलबर्हाच्चेनः॥७-२.१४ मलादीमसश्च ॥ ७.२-१५ मरुत्पर्वणस्तः ॥ ७-२-१६ वलिवरितुं. डेर्भः॥ ७-२-१७ ऊर्णाहंशुभमो युस् ॥ ७.२-१८ कंशंभ्यां युसूतिरयस्३तु४त५वभ६॥ ७२-१९ बलवातदन्तललाटादूलः।। ७-२-२० प्राण्यंगादातो लः, जंघालः ॥ ७-२-२१ सिध्मादिक्षुद्रजंतुरुग्भ्यः, यूकालः मूर्छालः, वर्मन्-गडुतुडि-पांशु-पाणी-धमनी-मणि-मांस-पत्रल-बात-स्नेह-शीत-श्यामपिंग-पक्ष्मन्-पृथु मृदु-मंजु-कंडवः, वत्सांसावपि।।७-२-२२प्रज्ञाप
ोदकफेनाल्लेलौ ।। ७-२-२३ कालाजटाघाटात्क्षपे, न मतुः, काडेति ॥ ७२-२४ वाच आलाटौ ॥ ७-२-२५ ग्मिन् , वाग्मी ।। ७-२-२६ मध्वादिभ्यो र, ख-मुख-कुंज-नग-ऊपमुष्क-शुषि-कंडू-पांडु-पांशवः।। ७-२-२७ कृष्यादिभ्यो वलच ।। ३-२-८२ बलच्यपित्रादेः दीर्घः, कृषीवलः, आसुती-परिषद्
For Private and Personal Use Only