________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२५९)
पर्षद-रजस् (सामान्ये ) दन्त-शिखा-पितृ-मातृ-भ्रातृ-उत्साहपुत्र-उत्संगाः॥७-२-२८ लोमपिच्छादेः शेलं, लोमन्-हरि-कपिमुनि-गिरि-उरु-कर्क-उरस्-ध्रुवका-पक्ष-चूर्णानि॥७-२-२९नोऽङ्गादेः अंगना-पामन्-वामन-कद्रु-बलयः ॥ ७-२-३० शाकीपलालीददूर्वा ह्रस्वश्च ।। ७-२-३१ विष्वचो विषुश्च ।। ७-२-३२ लक्ष्म्या अनः॥७-२-३३ प्रज्ञाश्रद्धा वृत्तेर्णः।। ७-२-३४ ज्योत्स्नादिभ्योऽण, तमिस्र-विसर्ग-विसर्प-कुतुप-कुंडल-तपांसि( नात्र रूढौ मतुः )॥ ७.२-३५ सिकताशर्करात् ॥ ७-२-३६ इलश्च देश, सैकतः॥ ७-२-३७धुद्रोमः।। ७-२-३८ काण्डाण्डभांडादीरः।। ७-२-३९ कच्छ्वा डुरः॥ ७.२-४० दंतादुन्नतात्॥७-२.४१ मेधारथान्नवरः॥७-२--४२ कृपाहृदयादालुः ॥ ७.-२--४३ केशाद्वः॥ ७--२--४४ मण्यादिभ्यः, हिरण्य-बिंब-कुरर राजीगांडी-अजकाः॥ ७-०२.-४५ हीनात्स्वांगादेः॥ ७-२-४६ अन्नादिभ्यः , अर्शस्-उरस्-तुन्द-चतुर-पलित-काम-बल-घटाः।। ७--२.-४७ अस्तपोमायामेधास्त्रजो विन् ॥ ७-२--४८ आमयाबीर्घश्च ॥ ७.२-४९ स्वान् मिन्नीशे ॥ ७.२.५० गोः, पूज्ये इति॥७-२--५१ ऊर्जा विन्वलावर चांतः, ऊर्जस्वी ऊर्वान् ॥ ७-२-५२ तमिस्रार्णवज्योत्स्नाः ॥ ७-२-५३ गुणा. दिभ्यो यः॥७-२.५४ रूपात् प्रशस्ताहतात् ।। ७-२-५५ पूर्णमासोऽण् ॥ ७-२-५६ गोपूर्वादत इकण, गौशतिकः, अनतोऽपीति ॥ ७-२-५७ निष्कादेः शतसहस्रात् ॥७२-५८
For Private and Personal Use Only