________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २६० )
एकादेः कर्मधारयात् शतादेः॥ ७-२-५९ सर्वादेरिन् अतः, सर्वधनी ॥ ७-२-६० प्राणिस्थादस्वांगाद् द्वन्द्वरुग्निंद्यात्, कटकवलयिनी कुष्टी काकतालुकी ।। ७- २ - ६१ वातातिसारपिशाचात्कश्चान्तः ॥ ७-२-६२ पूरणाद्वयसि, पंचमीबालः ॥ ७-२-६३ सुखादेः, दुःख-तृप्र-कृच्छ्र-अस्र- अलीक- कृपण-सोढ़प्रणय-कक्ष-शीलानि ।। ७-२-६४ मालायाः क्षेपे । ७-२-६५ धर्मंशीलवर्णान्तात्, मुनिधर्मी ।। ७-२--६६ बाह्रर्वादेर्बलात्, बाहुबली ॥ ७-२-६७ मन्मान्जादेर्नाम्नि, दामिनी वामिनी सरोजिनी ॥ ७--२-- ६८ हस्तदन्तकराज्जातौ ॥ ७-२--६९ वर्णाद् ब्रह्मचारिणि ॥ ७-२-७० पुष्कररादेर्देशे, पत्र -उत्पल-नलबिस- मृणाल - कर्दम- शालूर - करीष-- शिरीष--यव--माप-तट-तरंगाः॥ ७--२-७१ सूक्तसाम्नोरीयः, मैत्रावरुणीयं ॥ ७-२७२ लुब् वाsध्यायानुवाके, द्रुमपुष्पः ॥ ७- २ - ७३ विमुक्तादेरण, देवासुर-उपसद- मरुत् दशार्ह वयस्-इडा- इला- उर्वशी - दशार्ण - वृत्रघ्नः ।।७ -- २ - ७४ घोषदादेरकः, अंजन- उशान- कृशानु- वाचस्पतिस्वाहा-प्राणाः।। ७--२- ७५ प्रकारे जातीयर ।। ७-२--७६ कोsण्वादेः, स्थूल माष- इषु इक्षु- वाद्य तिल-काल-मूल-मणि-चन्द्रपुंड्रा, पूर्णो मतोरवधिः ।। ७-२-७७ जीर्णगोमूत्रावदातसुरायवकृष्णात् शाल्याच्छादन सुराऽहिव्रीहितिले प्रकारे || ७-२- ७८ भूतपूर्वे पचरटू ।। ७- २ - ७९ गोष्ठादीनम्, भूतपूर्वो गोष्ठः गौष्ठीनः ॥ ७-२-८० षष्ठया रूप्यपूचर, देव
For Private and Personal Use Only