SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२६१) दत्तस्य भूतपूर्वः देवदत्तरूप्यः ॥७-२--१५२ संख्यादेः पादादिभ्यो दानदंडे चाकल लुक् च, द्विपदिको दंडितः, चाद्वीप्सायां ॥७-२-१५३ तीयाहीकण न विद्या चेत् स्वार्थे ॥ ७-२१५४ निष्फले तिलास्पिञ्जपेज्जौ ॥७-२-१५५ प्रायोऽतोईयसमात्रट् ।। ७.२-१५६ वर्णाव्ययात्स्वरूपे कारः ।। हुकारं करोतीत्यादियोगाया|७-२-१५७रादेफः॥७-२-१५८नामरूपभागाद्धयः ।। ७.२-१५९ मत्तोदिभ्यो यः।। ७-२-१६० नवादीनतननं च नूश्वास्य ॥ ७-२-१६१ प्रात्पुराणे नश्च, प्रणं प्रत्नं ॥ ७-२-१६२ देवात्तल ॥ ७.२-१६३ होत्राया ईयः।। ७२-१६४ भेषजादिभ्यष्ट्यण , अनंत-आवसथइतिह-चतुर्वेद-चतुर्विद्य-त्रिविद्य-त्रिलोकाः ।।७-२-१६५ प्रज्ञादिभ्योऽण वणिज-प्रत्यक्ष-विद्वस्-मनस-सर्व-दशाह-वयस-रक्षस्-चोरदेवता-बन्धवः ॥ ७-२-१६६ श्रोत्रौषधिकृष्णाच्छरीरभेषजमृगे ॥ ७-२-१६७ कर्मणः संदिष्टे नित्यमण ॥ ७-२-१६८ वाच इकण ॥ ७-२-१६९ विनयादिभ्यः, समय-समाय-कथंचित-अकस्मात-उपचार-व्यहार-संप्रदाय-संगति- संग्राम-समूह-विशेषाः।। ७-२-१७० उपायाद्ध्रस्वश्च।।७-२.१७१ मृदस्तिकः।। ७-२-१७२ सस्नी प्रशस्ते, मृत्सा, स्वरूपेऽपि ॥ २-४-१०३ गोण्या मेये इस्त्रो, गोणिः॥ ७-३.१ प्रकृते मयट् (प्राचुर्य प्राधान्यं वा) यवागूमयं , स्वार्थिका अप्यन्यलिंगवचनाः॥ ७-३-२ अस्मिन्, अपूपमयं पर्व ॥ ७-३-३ तयोः समूहवच्च For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy