SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२६२) बहुषु, अश्वीया अश्वमयी ॥ ७-३-४ निंधे पाशप् , शब्दप्रवृत्तिनिमित्तकुत्सायाम् ॥ ७-३-५ प्रकृष्टे तमप् , गुणक्रिययोः, तद्विवक्षया जातिद्रव्ययोरपि, शुक्लतमः गोतमः श्रेष्ठतमः सूक्ष्मवस्त्रतमः सुसूक्ष्मतमवस्त्रः ।। ७.४-३१ वाऽन्तमांतितमांतितोs. तियोतिष,अन्तमःअंतितमः अन्तितःौतय तिषद्।।२-३-३४ हस्वान्नाम्नस्ति सः षः , वपुष्टमं ॥ ७-३-६ द्वयोर्षिभज्ये तरप् प्रकृष्टे, दंतोष्टस्य दंताः स्निग्धतराः।। ७-३-७ क्वचित्स्वा. र्थेऽपि, उच्चैस्तराम् ॥ ७-३-८ कित्याचेऽव्ययादसत्त्वे तयोरन्तस्याम् ॥ ७-३-९ गुणांगाद्वेष्ठेयसू तमप्तरपोः, अयमेषामतिशयेन पटुः पटिष्टः पटुतमः, अनयोः पटीयान् पटुतरः, गुणां. गात् गोतमः शुक्लतरं ॥ ७-४-३२ विन्मतोणीष्ठेयसी लुप, त्वचिष्ठः त्वचीयान् ॥ ७-४-३३ अल्पयूनोः कन्वा, कनिष्ठः ॥७-४-३४ प्रशस्यस्य श्रः, नैकस्वरेऽवणेवर्णलोपः,श्रेयान्।।७-४३५ वृद्धस्य च ज्या, ज्यायान् ॥ ७-४-३६ ज्यायान् ( एरा इयसोः)॥७-४-३७ बाढान्तिकयोः साधनेदी, नेदीयान् ॥ ७-४-४० बहोणीष्ठे भूयः, भूयिष्ठः भूयान् ।। ७-३-१० त्यावे. श्व प्रशस्ते रूपए, चात् गुणांगात्, पचतिरूपं वैयाकरणरूपः ।। ७-३-११ अतमवादेरीषदसमाप्ते कल्पपदेश्यप्देशीयर, पचतिकल्पं , गुडकल्पा द्राक्षा ॥ ७-३.१२ नाम्नः प्राग बहुवा, बहुगुडो द्राक्षा, प्रकृतिलिंगः । ७-३.१३ न तमवादिः कपोऽच्छिन्नादिभ्यः, एषामनयोर्वा प्रकृष्टः पटुः पटुकः, कुत्सा For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy