________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२६३) दौ तु स्यात् पदुतमका, छिनकतमः।। ७३-१४ अनन्त्यंते कपो न तमवादिः, प्रकृष्टं छिन्नकं ॥ ७-३-१५ यावादिभ्यः का स्वार्थे,माण-अवि-अस्थि-पात्र-ज्ञात-नित्य पुण्य वयस चंद्र-जानु-भिक्षवः।।७-३-१६ कुमारीक्रीडनेयसोः कंदुकः श्रेयस्कः॥ ७-३१७ लोहितान्मणौ, लोहितिका, नामापि ॥ ७-३-१८ रक्तानित्यवर्णयोः लोहिनिका पटी, लोहितकालाक्षि ॥ ७-३-१९ कालान्, कालकः पटः कालकं मुखं, कालः ॥ ७-३-२० शीतोष्णाहती।।७.३.२१ लूनाधिगातात् पशो!७-३.२२स्नाताद्वेदसमाप्तौ ॥ ७-३-२३ तनुपुत्राणुवृहतीशून्यात् सूत्रकृत्रिमनिपुणाच्छादनरिक्ते ॥ ७-३.२४ भागेऽष्टमानः ॥७-३ २५ षष्ठात्।। ७-३.२६ माने कश्च भागे, पाष्ठः॥ ७-३२७ एकादाकिन् चासहाये ॥ ७-३-२८ प्राग्नित्यात कप कुत्सिताल्पाज्ञाते, अश्वकः ॥ ७-३-२९ त्यादिसर्यादेः स्वरेष्वन्यात्पूर्वोऽक , पचतकि सर्वके तकया ॥ ७.३-३० युष्मदस्मदोऽसोभादिस्यादेः, मयका, भवतकेत्यपि, विभक्तेरनु ।। ७-३-३१ अव्ययस्य को दू च, उच्चकैः पृथकद् ॥ ७-३-३२ तूष्णीकाम् ॥ ७-३.३३ कुत्सिताप्ल्पाज्ञाते , याचितकं ॥ ७-३-३४ अनुकंपातधुक्तनीत्योः , पुत्रक एहकि उत्संगके उपविश ॥ ७-३-३५ अजातेनुनाम्नो बहुस्वरादियेकेलं वा, अनुकंपितो देवदत्तः देवियः ॥ ७-३-४१ द्वितीयात्स्वरावं लुक अनुकंपायां स्वरे प्रत्यये ॥ ७-३-३६ वोपादेरडाको च,
For Private and Personal Use Only