SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२६४) उपडः उपिलः उपेन्द्रदत्तकः॥ ७-३-३७ऋवर्णोवर्णात् स्वरादेरादेर्लक् प्रकृत्या च,मातयः॥७-३.३८लुक्युत्तरपदस्य कप्न् देवी (ते लुग्वा) श्च्चापुंसतीत्वं न, नरदेवका ॥ ७-३-३९ लुक चाजिनान्तात्, व्याघ्राजिना अनुकंपिता व्याघका नराः ॥ ७-३.४० षड्वजैकस्वरपूर्वपदस्य स्वरे लुग , वागीशोऽनु. कंपितो वाचियः, षडिलः ॥ ७.२-४२ सन्ध्यक्षरात्तेन द्विती. यात् सह, कुबिलः ॥ ७-३-४३ शेवलाद्यादेस्तृतीयात्, शेव. लियः, अकृतसंधेलुक, सुपरि-विशाल-वरुण-अर्यमाणः॥७-३-४४ कचित्तुर्यात्तु, बृहस्पतिकः॥ ७-३-४५ पूर्वपदस्य वा, दत्तियः देविलः।। ७-३-४३ हस्वे, हस्वो वंशः वंशकः।। ७-३.४७ कुटीशुंडाद्रः।। ७-३-४८ शम्या रुरौ ॥ ७ ३.४९ कुत्वा डुपः ॥७.३-५० कासूगोणीभ्यांतर, कास्तर इत्यपि ॥ ७-३.५१ वत्सोक्षाधर्षभाद् ध्रासे पित् तर ॥ ७-३.५२ वैकाद द्वयो. निर्धार्य डतरः।। ७-३.५३ यत्तत्किमन्यात्॥७-३-५४ बहना प्रश्ने उतमश्च वा, यतमः यो वा भवतां पटुः ततरः स वा आयातु ॥ ७.-३.-५५ वैकात् बहुना एकस्मिनिर्धार्ये, पक्षेऽक, एकतमः ॥ ७-३--५६ क्तात्तमधादेश्वानत्यंते का, अनत्यंतं. भिन्न भिन्न भिन्नतमकं ॥ ७-३-५७ न सामिवचने तात्तमबादेश्व कप, अर्धेमनत्यंतं भुक्तं ॥ ७-३-५८ नित्यं अजिनोऽण, ब्यावलेखी सामार्जिनं । महाविभाषा निवृत्ता ॥७.३.५९ विसारिणो मत्स्ये ॥७--३--६० पूगाद (अर्थकामप्रधानरः) मुख्य For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy