________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २६५ )
बाद - ञौ द्विः, शैव्यः, द्वित्वाच्छिवयः, देवदत्तकः मुख्यार्थे ।। ७-३-६१ वातादस्त्रियां, ( शरीरायासाजीवाः ) कापोतपाक्यः, द्रिः ॥ ७-३ - ६३ वाहीकेष्वब्राह्मणराजन्येभ्यः, क्षौद्रक्यः ॥ ७-३-६४ वृकाद्वेण्यण् ॥ ७-३-६५ यौधे यादेरन, युधाकुमाराणां संघः यौधेयः ।। ७-३-६६ पर्श्वादेरण, पार्श्वः पशवः, स्त्रियां पर्शः, द्रेर्लुक ।। ७ ३-६३ दामन्यादेरीयः, दामनीयः ॥ ७-४-७२ असकृत्संभ्रमे पदं वाक्यं वा द्विः, हस्त्यागच्छति २ ॥ ७-४-७४ नानावधारणे, कार्षापणान्मापं मापं देहि, अनियत्तायां मापं ॥ ७४७५ आधिक्यानुपूर्ये, मां मह्यं रोचते २ मूले २ स्थूलाः ॥ ७-४-७६ डतरडतमी समानां स्त्रीभावप्रश्ने, सर्वे आया इमे कतरा कतरा कतमा कतमा वाऽऽव्यता ॥ ७४-७७ पूर्वप्रथमावन्यतोऽतिशये, पूर्व २ पचति, अन्येभ्य इति ॥ ७-४-४८ प्रोपोत्सं पादपूरणे, ॥ संसंश्रयत तं जिनं ॥ ७-४-७९ सामीप्येऽधोऽध्युपरि, अध्यघि ग्रामं ॥ ७-४-८० वीप्सायां गृहे गृहेऽश्वाः, जात्येकशेषतरेतरक्रमाभिधानेषु न ॥ ७-४-८९ प्लुप् चादावेकस्य स्थादे वीप्सायां एकैकः एकैका एक एका, विरामत्वान्न संधिः ॥ ७-४-८२ द्वंद्वं वा, द्वौ द्वौ वा तिष्ठतः।। ७-४-८३ रहस्यमर्यादोक्तिव्युत्क्रान्तियज्ञपात्रप्रयोगे, द्वंद्वं मंत्रयंते मिथुनायते पशवः व्युत्क्रान्ता यज्ञपात्राणि प्रयुनक्ति ।। ७-४-८४ लोकज्ञातेऽत्यंतसाहचर्ये, द्वंद्वं रामलक्ष्मणौ ।। ७-४-८५ आबाधे द्विः प्लुप् च
"
For Private and Personal Use Only