SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २६६ ) स्यादे, नष्टनष्टः ॥ ७-४-८६ नवा गुणः सदृशं रित् द्विः प्लुप् च, शुक्लं शुक्लं रूपं, पक्षे शुक्कजातीयः ।। ७-४-८७ प्रियसुखं चाकृच्छ्रे, सुखसुखेन सुखेन वाऽधीते ।। ७-४-८८ वाक्यस्य परिवर्जने, परिपरित्रिगर्तेभ्यः परित्रिगर्तेभ्यो वा वृष्टो देवः ॥ इति तद्धितप्रकरणं ॥ ↑ " पुल्लिंगे किश्त घघ, भावे खोडकर्तृकोऽलू चेमन् । न द: किर्नोsसमाहारे द्वन्द्वोऽश्ववडवाविति ॥ १ ॥ दारप्राणासवो भूम्नि स्त्रियामेकरवरं कृति । ईदूत्यायवाचीच्चापात्राद्यतु समाहृतौ ॥ २ ॥ द्विगुर्वान्नाप् नपुंशेषः, स्त्रयुक्ता लिन्मिन्यनिष्यणि । विंशत्याद्याशतात् द्वंद्वे, हस्वेऽल्पे कप् क्वचिच्च तिकू ॥१॥ वर्षा अतिका भूम्नि, वासरः सिकताः समाः । नलस्तुतचसंयुक्तरस्यान्तं नपुंसकम् ॥ ४ ॥ अकर्तृ द्विस्वरं च मन् ॥ समेऽधं सुदिनैकेऽहः पथः संख्याव्ययोत्तरः । भूमोऽसंख्यात एकार्थे, संख्याsदन्ता शतादिका || ५ || द्वन्द्वैकत्वाव्ययीभावौ, क्रियाव्ययविशेषणे । कृत्याः क्तानाः खल बिन् भावे, आत्वात् त्वादिः समूहजः || ६ || गायत्र्याद्यण् स्वार्थेऽव्यक्तमथानकर्मधारयः । तत्पुरुषो बहूनां चेच्छाया शालां विना सभा ॥ ७ ॥ राजवर्जितराजार्थ राक्षसादेः पराऽपिच । आदावुपक्रमोपज्ञे, गृहात्स्थूणा गणश्च भात् ||८|| सेनाशाला सुराछाया निशा वोर्णा शशात्परा । स्त्रीपुंसे तद्धितोऽपच्ये, लाजवत्रदशा हौ ।। ९ ।। पुंनपुंसकलिंगे तु रात्र एकात् समाहृतौ । स्त्रीक्लीवयोरर्धनावं व्यणकर्त्रनटौ For Private and Personal Use Only 3:
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy