SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२६७) क्वचित् ॥ १० ॥ चौराद्यमनोज्ञाद्यक, गुणोध्यत्तयटौ पुनः॥ परलिंगो द्वन्द्वोऽशी डेऽर्थो वाच्यवदपत्यमितिनियताः। अस्त्र्यारोपाभावे गुणवृत्तेराश्रयाद्वचनालंगे ॥ ११ ।। ( गुणद्रव्यक्रियोपाधिकसर्वादितदन्तसंख्यादिबहुब्रीहिपूर्वपदतत्पुरुषतद्धितार्थद्विगुरक्ताचणाद्यन्ता गुणवृत्तयः ) प्रकृतेर्लिंगवचने , बाधन्ते स्वार्थिकाः क्वचित् । नन्ता संख्या उतियुष्मदस्मच्च स्युरलिंगकाः ॥ १२ ॥ इति लिंगविवेकः॥ ॥ उणादयः॥ १कृ-वा-पा-जि-स्वदि-साध्यशी-दृ-स्ना-सनि-जनि वहीणभ्य उण, कारुः शिल्पन्द्रिश्च, वायुः, पायुस्पानं भगश्च, जायुरौषधं पित्तं वा, स्वादुः, साधुः, आशु शीघ्र, दारु काष्ठं, स्नायुः, सानुः शृंगं, जानुः राहु, आयका पुरुपशकटौषधजीवनेन्द्रपुत्राः, संप्रदानापादानाभ्यामन्यत्र कारकै भावे चोणाद्याः, बहुलम् । २ अ, शरः करः स्तवः । ३ म्लेच्छीडेहस्वश्च वा ४ नमः कमिगमिशमिखन्याकमिभ्यो डित, नगो वृक्षः पर्वतश्च, नाका स्वर्गः। ५ तुदादिविषिगुहिभ्यः कित्, गुहा स्कन्दो, गुहा दरी, तुदादिर्न गणों । ६ विन्दे लुक् च, विदः। ७ कृगो द्वे च, चक्रं । ८ कानिगदिमनेः सरूपे, मन्मनः । ६ ऋतष्टित अ सरूपे, दर्दरः पर्वतविशेषः, मर्मरश्छद्मवान्, मर्मरी श्रीः, बाहुल्यान्ममरा । १० किच्च, मुर्मुरः, पुर्पुरः फेनः, For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy