________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२६८) तितिर संक्रमा, भुर्भुरः संचयः, शिशिरः पुंजः । ११ पृपलिभ्यां टिपिच्च पूर्वस्य, पिप्पली । १२ ऋमिमथिभ्यां चम्मनौ च, मन्मथः। १३ गमेजम्च वा, जंगमः गंगमश्चपला। १४ अदुपान्त्यऋद्यामश्चान्ते, वद दः सरसरः । १५ मषिमसेवा, मसमस: मस्मसः। १६ हस्फलिकषेरा च, हराहरा योग्याचार्यसारंगारण्यकमयः । १७ इदुदुपांत्याभ्यां किदिदु. तोच, किलिकिल: चुरुचुरा। १८ जजलतितलकाकोलीसरीसृपादयः । १९ बहुलं गुणवद्धी चादेः,हेलिहिलाहैलिहिल। २० णेलुप्, वज्रधरः, पुण्यकृतो देवाः । २१ भीणशलिवलि. कल्यतिमार्चमृजिकुतुस्तुदाधारात्राकापानिहानाशुभ्यः का, बाहुल्यात्प्रत्ययांतरेऽपि, भेको मंडुके कातरे मेघे, एकः, शल्का त्राणे घनेऽर्धे करणे वल्क: दशने त्वचि वाससि, कल्को दंभकषाययोः, अत्को जीवे विधौ वायौ, मर्को वायुमनो दैत्यः, अर्कः सूर्यः, मार्कः वायुः, तोकमपत्यं, स्तोकमल्पं, दाको यज्ञः, धाका स्तंभ जळे गवि, राकोऽर्थेऽर्के च दातरि, त्राको धर्मः, काको द्विका, पाको बालेऽसुरे सानौ, निहाको प्रेम्णि निर्मोके, निहाका गोधा। २२ विचिपुषिमुषिशुष्यविमृवृशुसुभूधूमूनीविभ्यः कित, विक्क: कलमा, पुष्क इन्दुः, मुष्कः चौरः, शुष्कः, ऊका,सुको वायौ बके बाणे, भृगाले निरयेऽपि च, वृकः सूर्ये खले पशौ, शुका कीरः ऋषिश्व, सुकः कल्पा, भूक: कालाग्छद्रं च, धूको वायुव्योंविश्व, धूका पताका, मूको, नीका खगो ज्ञातानीका ज्ञातिः, वीको:
For Private and Personal Use Only