________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २६९ )
वायुर्व्याधिनाशौ वसन्तेऽर्थे मनस्यपि, वीका नेत्रमलं ॥ २३ कृगो वा, कर्कोऽश्वेऽग्नौ मृगे दर्भे, कृकः शिरोग्रीवं ॥ २४ घुयुहिपितुशो दीर्घश्च, पीकतूकौ उपस्थे, शूकः किंशारुः शाकश्च, कल्क किंजल्कोल्कावृक्कच्छेक के कायस्कादयः उलिः सौत्रः उल्का, वृको मुष्कः ॥ २५ हियो रश्च लो वा, हेको नकुलो, हेको लिंगी ॥ २६ निष्कतुरुष्कोदर्का लर्कशुल्कच, अलर्क उन्मत्तश्वा, ॥ २७ दृकॄनृसृगृधृवृमृस्तुकुक्षुलंघिचरिचटिकटिकंटिचणिचषिफलिवमितम्यविदेविबंधिक निजनिमशिक्षारिकूरिवृतिवल्लिसल्ल्यलिभ्योऽकः, दरको भीरुः, करकः कमंडलु, स्तवको गुच्छः, फलकः खेटकं, वमकः कर्मकरः, तमको व्याधिः क्रोधश्च, अवकः शैवलं, देविका नदी, मल्लकः शरावः, सल्लः सौत्रः, अलकः केशः, अलका पुरी ।। २८कोः रुरुंटिरंदिभ्यः, कुरवको वृक्षः, कुरंटको वर्णगुच्छे, रंटि प्राणहरणे ॥ २९ ध्रुधूंदिरुचितिलिपुलिकुलिक्षिपिक्षपिक्षुभिलिखिभ्यः कित् पुलको रोमांचः, कुलकं संयुक्तं, क्षिपको वायुः, क्षुपः सौत्रः गुल्मः, लिखकश्चित्रकृत् ॥ ३० छिदिभिदिपिटेर्वा, भिदकं जलं पिशुनश्च, भेदकं वज्रं, पेटकं संघातं ॥ ३१ कृषेर्गुणवृद्धी च वा ॥ ३२ नञः पुंसेः ॥। ३३ कीचकपेचकमेचकमेनकाकधमकवधकलघकज हकैर कैडकाइम कलमकक्षुल्लकवट्बकाढकादयः, कीचको वंशः, मेनका अप्सराः, अर्भको बालः, धमकः कीटः, ते धतिः, वधकं पद्मवीजं, लघकोऽसमीक्ष्यकारी, जहकौ
"
For Private and Personal Use Only