________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २७० )
कालक्षुद्र, एरको दकतृणजातिः, अश्मका जनपदः, ववकस्तृणपुंजः ॥ ३४शलिबलिपतिवृतिनभिपटितटित डिंग डिभंदिवंदिमंदिन मिकुदुपूमनिखंजिबंधिभ्यः आकः, वर्त्ताका शकुनिः, नभाकः तमः काकश्च गडाकः शाकः, मंदाकं शासनं, वंदाकीवर भिक्षुः, मंदाकौषधिः, नमाको म्लेच्छः, पवाका वात्या, मनाका हस्तिनी, खञ्जाक आकरो मंथा दय खे, बंधकी तनौ || ३५ शुभिगृहिविदिपुलिगुभ्यः कित्, पक्षिधात्वर्थभूतग्रामास्विन्नधान्य पूगफलेषु शुभाकाद्याः || ३६ पिबेः पिन्पिण्यौ च, शूले तिलादिखले || ३७ मवाकश्यामाकवातकवृंताकज्योन्ताकगूवाकभद्राकादयः, मवाको रेणुः, ज्योताकं स्वेदसम || ३८ क्रीकल्यलिदलिस्फटिदूषिभ्य इकः, कलिकोर्भ्यां च कोरके, अलिकं ललार्ट, दलिकं दारु, दूषिका नेत्रमलं ॥ ३९ आङः पणिपनिपदिपतिभ्यः, आपणिको वणिक्, आपनिकः स्तावकः, आपदिको मयूरः कालः श्येनो वा ॥ ४० नसिवसिकसिभ्यो णित्, रासि कौटिल्ये, नासिका, कासिका वनस्पतिः।। ४१ पापुलिकृषिकुशिवाश्चिभ्यः कित्, पुलिको मणिः, कृषिकः पामरः, कुशिकः क्रोष्टुक उलुकश्च ॥। ४२ प्राङः पणिपनिकषिभ्यः, प्रापनीकः पांथः, प्राकषिकः खले वायौ नर्तके माल्यकारिणि ।। ४३ मुषेर्दीर्घश्च मूषिक आखुः ||४४ स्यमेः सीम् च, सीमिकं वल्मीकं । ४५ कुशिकहृदिकमक्षिकेतिकपिपीलिकादयः, कुशिककेतिको मुनिभेदौ, हृदिको यादवः,
For Private and Personal Use Only