________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २७१ )
शुश्र,
मक्षिका पिपीलिकाः क्षुद्रजीवाः || ४६ स्यमिकषिदृष्यनिमनिमलिवल्यलिपालिकणिभ्य ईकः, स्यमीको वृक्षो, वल्मकिं कृमिजातिः कषीका कुद्दालिका, अनीकं सेना संग्रामश्च, मनीकः सूक्ष्मः, मलीकं अंजनमरिच, अलीकं असत्यं, व्यलीका लज्जा, पालीकं तेजः, कणीकः पटवासः || ४७ जपृदृगृवृमृभ्यो द्वेरवादी, जर्जरीका शतपत्री, पर्परीकोऽग्निः सूर्यः कुररो भक्ष्यं च, दर्दरिको दाडिम इन्द्रश्व, शर्शरीको दुष्टाश्वः शि वर्वरीक उरणः पतत्री, वर्वरीका सरस्वती, मर्मरीकोऽग्निः सूर्यः श्येनश्च ॥ ४८ ऋच्यृजिहृषीषिदृशिमुडिशिलिनिलीभ्यः कित्, ऋजीकं बलं वज्रं स्थानं च, दृशीकं मनोज्ञं, दृषीका रजस्वला, मृडीकं सुखं, निलीकं वृत्तं ॥ ४९ मृदेर्वोऽन्तच वा, मृद्वीका मृदीका || ५० सृणीकास्तीकप्रतीकपूतीकसमीकवाहीक वाल्हीकवल्मीककल्मलीकतिंतिडीक कंकणीककिंकिणीकपुंडरीक चंचरीक फर्फरी कझर्झरी कघर्घरीकाद-यः, सृणीका वाय्वग्निस्वरुमत्ता, पतीको वायुरवयवः सुखं च, समीकः संग्रामः, पुंडरीकं पद्म छत्रं व्याघ्रश्थ, फर्फरीकं पल्लव पादुका च ।। ५१ मिवमिवटिभल्लिकु हेरुकः, मयुक आतपः, वमुको जलदः, भल्लुक ऋक्षः, कुहुकमाचर्ये ।। ५२ संविभ्यां कसे:, संकसुकः सुकुमारः परापवादी श्राद्धाग्निच, संकसुकं व्यक्ताव्यक्तं संकीर्ण च, विकसुको गुणवादी परिश्रांतश्च ।। ५२ क्रमेः कृम् च वा, कृमुको बंधः, क्रमुकः पूगतरुः ॥ ५३
For Private and Personal Use Only