________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२७२) कमितिमेर्दोऽन्तश्च ॥ ५४ मडेमड् च ॥ ५५ कण्यर्णित्, काणुको हिंस्रः काकश्व, काणुकमाणुक च नेत्रमलं ॥ ५६ कंचुकांशुकनंशुकपाकुकहिबुकचिचुकजंबुकचुलुकचूचुकोल्मुकभावुकपृथुकमधुकादय, कंचुकं कूपोसः, नंशुकश्चरणरेणुचंद्रः प्रावरणं च, हिबुकं पातालं, चुलुए उच्छेदे सौत्रः, चूचुकः स्तनाग्रं, भावुको भगिनीपतिः, पृथुकः शिशुः, मधुकं यष्टिमधु॥ ५८ मृमन्यं जिजलिबलितलिमलिमल्लिभालिमंडिबंधिभ्यः ऊका, मरूको मृगकेकिनोः, अंजूको हिंस्रः, बलूको मत्स्यः, तलूको त्वक्कृमिः, मलूका सरोजशकुनिः ॥५९ शल्य. लेर्णित् , बलवानक्षिमलं च ॥ ६० कणि भल्लेर्दीर्घश्च वा, कणूको धान्यचयः, काणुकः पक्षी, काणुकं तमोक्षिमलं वा ॥ ६२ शंबूकशांबूकवृधूकमधूकोलूकोरुबूकवरूकादयः, वृधूकं जलं, उरुचूक एरंडः ॥ ६३ किरोऽको रो लश्च वा, करंक: समुद्गः, कलंक लांछनं ॥ ६४ रालापाकाभ्यः कित्, कंकः पक्षी ॥ ६४ कुलिचिरिभ्यार्मिकक्, कुलिका चटका, चिरिक जलयंत्रं ॥ ६५ कलेरविंकः, गृहचटकः ॥ ६६ क्रमेरेलका, उष्ट्रः ॥ ६७ जीवेरातको जैव च, आयुष्मद्वैद्येन्दुमेघाम्राः॥६८ हृभूलाभ्य आणकः, भवाणको गृहपतिः, लाणको हस्ती ॥ ६९ प्रियः कित्, पुत्रः ॥ ७० धालूशिंघिभ्यः, छिद्रपिधानं कालो नासिकामलं च ॥ ७१ शीभीराजेश्चानकः, शयानकोगजरः शैलश्व, भयानका राहुभीमव्याघ्रवराहाः, शिंधानक
For Private and Personal Use Only