________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1
Acharya Shri Kailassagarsuri Gyanmandir
(२७३ )
आयुः पुरीषं च ॥ ७२ अणेर्डित्, पटहः ॥ ७३ कनेरीनकः, अक्षितारा ॥ ७४ गुङ ईधुकधुकौ, नगरं तृणं च ॥ ७५ वृतेस्तिकः ॥ ७६ कृतिपुतिलतिभिदिभ्यः कित्, पुति - लती सौत्रौ, लत्तिका गौगधा च, गोर्गृहगोलिका, भित्तिका कुडयं चूर्ण शरावती च ॥ ७७ इष्यशिमसिभ्यस्तकक् ॥ ७८ भियो द्वे च ॥ ७९ रुहिपिडिभ्य ईतकः, पथ्यादुभेदकरहाटाः || ८० कुषेः कित् ॥ ८१ बलिबिलिशलिदमिभ्य आहकः, बलाहको मेघवातौ, वज्रवायुशिष्याः शेषाः ॥ ८२ चंडिभल्लिभ्यामातकः, चंडातकं नर्तक्यादिवासः ||८३श्लेष्मातकाम्रातकामिलातकपिष्टातकादयः ॥८४ शमिमनिभ्यां खः, शंखः कंबुर्निधिश्व, मंखौ कृपणमागधौ, मंखा मंगलं ॥ ८५ इयतेरिच्च वा, शिखा चूडा ज्वाला च, विशिखा आपणः, विशिखो बाणः विशाखा नक्षत्रं, विशाखः स्कंदः ॥ ८६ पुमुहोः पुन्मुरौ च पुंखः मूर्खः ॥ ८७ अशेर्डित्, खं आकाशमिंद्रियं च, सुःखं दुखं ।। ८८उषेः किल्लुक् च, उखा स्थाली॥८९ महेरुच्चास्य वा, मुखं, मखो यज्ञ ईश्वरश्च ॥ ९० न्युंखादयः ।। ९१ मयेधिभ्यामूखेखौ, मयूखो रश्मिः, एधिख वराहः || ९२ गम्यमिरम्यजिगद्यदिगडिखडिगृभृवृस्वृभ्यो गः, वेगस्त्वरा रेतश्च, अद्वौ वह्निसमुद्रौ, भग सूर्यरुद्रौ ।। ९३मुदिभ्यां कित्, पूग संघक्रमुकौ ॥ ९४ भृवृभ्यां नोऽन्तश्च विभ्रमभ्रमरस्वर्णा भृंगाः, वृंगः उपपतिः पक्षी
For Private and Personal Use Only